पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७

एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुर्थ: पाद:]
६४९
बालमनोरमा

६०२ | सिविमुच्योष्टरू च । सूत्रम् । मूत्रम् ।

६०३ । अमिचिमिदिशसिभ्यः क्त्रः । आत्रम् चित्रम् । मित्त्रम्। शस्त्रम् ।

६०४ । पुवो हृस्वश्च । पुत्रः ।

६०५ । स्त्यायतेर्डूट् । स्त्री ।

६०६ ॥ गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः । गोत्रं स्यान्नामवंशयोः । गोत्रा प्रथिवी । धर्त्रे गृहम् । वेत्रम् । पक्रम् । वक्रम् । यन्त्रम् । सत्त्रम् । क्षत्त्रम्|

६०७ । हुयामाश्रुभसिभ्यस्त्रन् । होत्रम्। यात्रा । मात्रा। श्रोत्रम् । भस्रा।

६०८ । गमेरा च । गात्रम् ।

६०९ । दादिभ्यश्छन्दसि । दात्रम् । पात्रम् ।

६१० । भूवादिगृभ्यो णित्रन् । भावित्रम् । वादित्रम् । गारित्रमोदनम् ।

६११ । चरेर्वृत्ते । चारित्रम् ।


इति ॥ 'उष्ट्रे क्रमेलकमयमहाङ्गाः' इत्यमरः । सिविमुच्योः ॥ सूत्रिमूत्रिभ्या चुरादि ण्यन्ताभ्यामेरचा रूपसिद्धेः आद्युदात्तार्थमिदं सूत्रम् । न च घञा तत्स्रिद्धिः । अचा घञो बाधात् । 'सूत्रन्तु सूचनाग्रन्थे सूत्रतन्तुव्यवस्थयोः' इति विश्वः । अमिचिमिदि ॥ अान्त्रमिति ॥ 'अनुनासिकस्य किझलो' इति दीर्घः । 'चित्राश्वपर्णोगोतुम्बीसुभद्रादन्तिकासु च । मायाया सर्पनक्षत्रनदीभेदेषु च स्त्रियाम् । तिलकालेख्ययो. क्लीब कर्बुराद्भुतयोरपि । तद्युक्तयोस्त्वन्यलिङ्गम्' इति मेदिनी । 'मित्र सुहृदि न द्वयोः सूर्ये पुसि' इति च । 'शस्त्र लोहास्त्रयोः क्लीब छुरिकायान्तु योषिति' इति च । प्रत्ययस्वरेणैव अन्तोदात्ताः । 'शुन आन्त्राणि पेचे । चित्र देवानाम् । मित्र त्रयम् । शस्रस्य शस्रमसि' इत्यादि । पुवो हृस्वश्च ॥ पुत्र इत ॥ पुनातीति पुत्रः । पुन्नामा नरकः तस्मात् त्रायते इति तु व्युत्पत्त्यन्तरम् । स्त्रीति ॥ डित्वाट्टिलोपः । वलि लोपः । टित्त्वात् डीप् । ‘स्त्री योषिदबला योषा नारी सीमन्तिनी वधू' इत्यमरः । गुधृ ॥ 'गुड् अव्यक्ते शब्दे ।' 'गोत्रा भूगव्ययोर्गोत्र. शैले गोत्र कुलाख्ययोः । सम्भावनीयबोधे च काननक्षेत्रवर्त्मसु’ इति मेदिनी । 'सत्रमाच्छादने यज्ञे सदा दाने धनेऽपि च' इत्यमरः । सत्र यज्ञसदादानाच्छादनारण्यकैतवे' इति मेदिनी । हुयामा ॥ होत्राशब्दः ऋत्विक्ष्वपि स्त्रीलिङ्ग इति ‘होत्राभ्यश्छ.’ इति सूत्रे हरदत्तादयः। श्रूयते च । ‘कारादद्धोत्राश्विनावाम्' इति । होत्र हविः । 'यात्रा तु यातनेऽपि स्यात् गमनोत्सवयोः स्त्रियाम् । मात्रा कर्णविभूषायां वित्ते माने परिच्छदे । अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे' इति च मेदिनी । 'कर्णशब्दग्रहौ श्रौत्र श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः । 'भस्त्रा चर्मप्रसेविका’ इति च । गमेः ॥ 'गात्रमङ्गे कलेबरे । स्तम्बेरमाग्रजङ्घादिविभागेऽपि समीरितम्’ इति विश्वः । चरेर्वृत्ते ॥ चारित्रमिति ॥ इत्रप्रत्यये चरित्रमित्युक्तम् । 82