पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७२७
वैदिकप्रकरणम्

वचस्खानुपधाना मन्त्र आसामष्टकाना वचस्य । ऋतव्या ॥ ३४ ७२ ॥ आन्धमानणु (४-४-१२६) । “आश्विनीरुपदधाति ' ॥ ३८७३ । वयस्यासु मृझे मतुप (४-८-१२७) तद्वानासामिति सूत्र सर्वमनुवर्तत । मतोगिति पदमावत् पञ्चम्यन्त बोध्य । मतुवन्ता या मृधशब्दस्तता मनुस्यान् । प्रथमस्य मतालुकन्च । वयशब्दवन्मन्खाप धयास्वटकामु । यास्म ४७४ मत्वर्थे मासतन्वो (८-४-१२८) । नभोऽभ्रम् । तदस्मिन्नन्तीति नभस्यो माम । ओजस्या तनू । ३८७५ । मधेोर्ज च (८-८ १२९) । चाद्यन् । माधव -नधव्य: । ३८७६ । ओ जसोऽहनि यत्खौ (४-४-१३०) । ओजखमहः ओजसीन वा ॥ ३८७७ । वशेयश आदर्भगाद्यत्खै (४-८४ १३१) । यथासङ्खय नेष्यते । वेशो बल तदव भग. इति कर्मधारयः । चेशाभग्य । वेशेोभर्गनः । यशोभग्य. । यशोभगीन ॥ (३४७८ । ख च (८-४ १३२) । योगविभाग उत्तरार्थः। क्रमनिरा सार्थश्च ।) ३४७९ । पूर्वे. कृतमिनयौ च (८-४-१३३) । ‘गम्भीरेभि.'। पथिभि* पूर्विणेभि । 'येते पन्थाः सवित' पूव्र्यास.' ॥ ३४८० । अद्रिः सस्कृतम् (४-४-१३४) । “यस्यदमय हवि । ३४८१ । सहत्रेण समितौ घः (४-४-१३५) । ‘सहस्रियासोऽपां नोर्मय ' । सहस्रण तुल्या इत्यर्थः ।। ३४८२ । मतौ च (४-४-१३६) । सहस्रशब्दान्मत्वर्थे घ' स्यात् । सहस्र मख्यास्तीति सहस्रियः ॥ ३४८३ । सोममर्हति य. (४-४-१३७) । सोम्येो ब्राह्मणः । यज्ञार्ह इत्यर्थः ।। ३४८४ । मये च (४-४-१३८) । सोमशब्दाद्यः स्यान्मयडर्थे । सोम्य मधु । सोममयमित्यर्थ . ॥ ३४८५ । मधेो' (४-४-१३९) । मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमय इत्यथ . ॥ ३४८६ । वसो समूहे चव (४-४-१४०) । वान्मयडर्थे यत् । वमव्य । अक्षरसमूहे छन्दस उपसख्यानम्’ (वा २९८०) । छन्दःशब्दादक्षरसमूहे वर्तमानात्खार्थे यदित्यर्थः । ओश्रावय इति चनुरक्षरम्, “अस्तुश्रौषट्' इति चतुरक्षरम् , 'येयजामहे इात पञ्चाक्षरम्, 'यज' इति व्यक्षर द्वयक्षरा वषट्कार एप व सप्तदशाक्षरश्छन्दस् । ३४८७ नक्षत्राद्ध. (४-४-१ ४१) । खार्थे नक्षत्रियेभ्यः स्वाहा ३४८८ देवात्तातिल् (४-४-१४२) । स्वार्थे । “सविता नः सुवतु सर्वतातिम्' । प्रदक्षिणिर्देवता तिर्मुराणः’ ॥ ३४८९ । शिवशमरिष्टस्य करे (४-४-१४३) । करातीति कर । पच्वाद्यच् । शिवं करोतीति शिवताति. । “याभिः शन्ताती भवथो ददाशुषे' । “अथो अरिष्टतातये' ॥ ३४९० । भावे च (४-४-१४४) । शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवख्य भावः शिवताति: । शन्ताति• । अरिष्टतातिः ॥

इति चतुर्थोऽध्यायः ।

३४९१ । सप्तनोऽञ् छन्दसि (५-१-६१) । “तदस्य परिमाणम्’ (सू १७२३) इति 'वर्गे' इति च । सप्त “साप्तान्यमृजत्' । सप्तवर्गानित्यर्थः । शञ्छतोर्डिनिश्छन्दसि तदस्य सव १. “यथासंख्यमिति । वृत्तिकारस्तु '—यल्’ ‘ख च' इति सूत्र व्यभजत्” इति मनो रमा । “वृत्तिकारस्त्विति । अत्रारुचिवबीज तु ‘यथासख्य' सूत्रस्थभाष्यविरोधः” इति शब्द रन्नम् । ‘यल्खाविति भाष्यपाठे' इत्यनुपदमेव मनोरमा ।