पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९

एतत् पृष्ठम् परिष्कृतम् अस्ति
चतुर्थ: पाद:]
६५१
बालमनोरमा

६२४ । कृतृकृपिभ्यः कीटन् । किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ।

६२५ । रुचिकवचिकुचिकुटेिभ्यः कितच् । रुचितमिष्टम् । उचितम् । कुचितं परिमितम् । कुटितं कुटिलम् ।

६२६ । कुटिकूषिभ्यां क्मलम् । कुट्मलम् । कुष्मलम्|

६२७ । कुषेर्लश्च । कुल्मलं पापम् ।

६२८ । सर्वधातुभ्योऽसुन् । चेतः । सरः । पयः । सदः ।

६२९ । रपेरत एच्च । रेपोऽवद्यम् ।

६३० । अशेर्देवने युट् च । देवने स्तुतौ । यशः ।

६३१ । उब्जेर्बले बलोपश्च । ओजः ।

६३२ । श्वेः संप्रसारणं च । शवः । शवसी । बलपर्यायोऽयम् ।


मत्स्ये ना' इति मेदिनी । ‘कृतृकृपिकपिम्य' इति पठित्वा कृपीट इति चतुर्थमुदाहृतम् । कृपो रो ल' इत्यत्र न्यास्रे तु कृकृपिभ्यामिति पठ्यते । अतस्तरतिरत्र प्रक्षिप्त इति कश्चित् । तरतेश्चेति पृथक् पठित्वा 'तिरीट कूलवृक्ष ' इति कश्चित् व्याख्यन् । रुचिवचि ॥ 'उचित तु भवे न्यस्ते मिते जाते समञ्जसे ' इति मेदिनी । “कुम्भलो मुकुले पुसि न द्वयोर्नरकान्तरे ' इति मेदिनी । कुटिकुषि ॥ कुष्मल छर्दन विकसितमित्यन्ये । सर्वधातुभ्योऽसुन् ॥ दशपाद्यादिष्वसुन् इत्येव सूत्रम् । सर इति ॥ अय स्त्रियामपि । गौरादित्वान्डीष् । 'सरसी तु महासर.’ इति शब्दार्णवः । महान्ति सरासि सरस्य इति भाष्यम् । पय इति ॥ 'पीड् पाने |' 'पयः स्यात् क्षीरनीरयोः' इति मेदिनी । 'वर्च दीप्तौ ।' 'वर्चो नपुंसक रूपे विष्ठायामपि तेजसि । पुसि चन्द्रस्य तनये' इति मेदिनी । 'णभ हिंसायाम् ।' भौवादिकः क्रैयादिकश्च । तप सन्तापे’, ‘षह मर्षणे’, ‘मह पूजायाम् ’, ‘तमु ग्लानौ', 'रञ्ज रागे ' एभ्यः षड्भ्योऽसुनि सान्तम् । अच्कयोरदन्तमपि । ‘नभन्तु नभसा सार्धन्तपन्तु तपसा सह । सहञ्च सहसा सार्ध महञ्च महसा सह । तमेन च तमः प्रोक्त रजेनापि रजः समम्' इति द्विरूपकोशः । ‘तपो लोकान्तरेऽपि च । चान्द्रायणादौ धर्मे च पुमान् शिशिरमाघयोः । सहो वले ज्योतिषि च पुसि हेमन्तमार्गयो.’ इति चव मेदिनी । “मह उत्सवतेजसो.' इति च । “तम क्लीब गुणे शोके सैहिकेयान्धकारयो.’ इति रभसः । तमो ध्वान्ते गुणे शोके क्लीब वा ना विधुन्तुदे' इति मेदिनी । नभोरजसी तु व्याख्यास्येते । रुदिर् 'रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सह प्रयोगेऽप्यनयो रोदस्यावपि रोदसी' इति विश्वः । ‘वी गत्यादिषु ।’ ‘वयः पक्षिणि बाल्यादौ यौवने च नपुसकम्' इति मेदिनी । “अन प्राणने ।' अनो भक्त तत्स्थानञ्च । “अनो ऽश्मायःसरसां जातिसज्ञयोः' इति टचि तु अदन्तम् । 'पाकस्थान महानसम्' इत्यमरः । रेपोऽवद्यमिति ॥ 'अरेपसा तन्वा' इति मन्त्रे निरवद्ययेति भाष्यम् । ओजो बले ।