पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
बालमनोरमा ।


कान्नकारस्य रु स्यादाम्रेडिते परे । “ सम्पुङ्कानाम्' (वा ४८९२) इति स । यद्वा ।

१४४ । कस्कादिषु च । (८-३-४८)

>क><पयोरपवाद । एष्विण उत्तरस्य विसर्गस्य ष स्यात् । अन्यस्य तु स । कॉस्कान्–कांस्कान् । कस्क । कौतस्कुत । सर्पिष्कुण्डिका । धनुष्क पालम् । आकृतिगणोऽयम् ।

१४५ । संहितायाम्। (६-१-७२)

इत्यधिकृत्य ।

१४६ । छे च । (६-१-७३)

रु इत्यनुवर्तते । तदाह । कान्नकारस्यत्यादिना । सम्पुङ्कानामिति ॥ कान् इत्यस्य वीप्साया द्विर्वचने कान् कान् इति स्थिते प्रथमनकारस्य रुत्वे अनुनासिकानुस्वारविकत्प । रेफस्य विसर्ग । तस्य विरार्जनीयस्य स इति सत्व बाधित्वा कुग्वोरिति प्राप्तौ सम्पुङ्कानामिति सत्वमित्यर्थ । वस्तुतस्तु सम्पुन्नानामिति वार्तिके कान् इति निष्फलमित्याह । यद्वेति ॥ कस्कादिषु च ॥ इण इत्यनुवर्तते । इण इति पञ्चम्यन्तम् । विसर्जनीयस्य स इत्यतो विसर्जनीयस्येत्यनुवर्तते । कस्कादिष्विति विषयसप्तमी । कस्कादिगणे इण परस्य विसर्गस्य परस्यादित्यर्थ । सोऽपदादावित्यत स्म इति प्रथमान्तमनुवर्तते । कस्कादिषु अनिण परस्य विसर्गस्य सत्व स्यादित्यर्थे । तदेव वाक्यद्वय सम्पद्यते । कस्कादिषु तथाविधानामेव कृत षत्वसत्वाना निर्देशादय विपयविभाग । `कपयोरपवाद इति ॥ xकxपयेरित्युप लक्षण कुरवोरिति विहितविसर्गस्यापि । अन्यस्य तु स इति ॥ प्रकृते विसर्गस्य इण परत्वाभावात् न षत्वम् । किन्तु सत्वमित्यर्थ । कॉस्कानिति अनुनासिकपक्षे रूपम् । कास्कानिति अनुस्वारपक्षे रूपम् । अथ कस्कादिगण पठति । कस्क इत्यादिना ॥ वीन्साया द्वित्वे पूर्वखण्डे अकारात् परस्य विसर्गस्य सत्वम् । कx कोऽत्र भा इति प्रयोगे तु सहिताविरहात् सत्वाभाव । कस्कादिषु चेत्यस्य “तयोर्य्ववचि सहितायाम्' इति सहितावि कारस्थत्वादित्याहु । कौतस्कुत इति । वीप्साया द्विर्वचने कुत कुत आगत इत्यर्थे तत आगत इत्यण् । अव्ययाना भमात्रे टिलोप । अतएव निपातनादव्ययात्यबिति न । सर्पिष्कुण्डिकेति । अत्र इण परत्वात् षत्वम् । एव धनुष्कपाल, चतुष्कपालमित्यत्रापि । ननु कस्कादिगणे कास्कानित्यस्य पाठाभावात् कथ सत्वमित्यत आह । आकृतिगणो ऽयमिति । एवञ्च कस्कादित्वादेव कास्कानित्यत्र सत्वसिद्धेस्सम्पुङ्कानामित्यत्र कान् ग्रहण न कर्तव्यमिति भाव । सहितायाम् । इत्यधिकृत्येति । छे चेत्यादि विधीयते इति शेष । यद्यप्येतदिको यणचीत्यत्रैव वक्तव्य, तथापि सूत्रक्रमानुरोधादिहोक्तम् । छे च ॥