पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९४
[विसर्गसन्धि
सिद्धान्तकौमुदीसहिता

'कुरवो xक-पौ च' (सू १४२) । क> करोति-क करोति । क>< खनति-क खनति । क>< पचति-क पचति । कx फलति-क फलति ।

१५२ । सोऽपदादौ । (८-३-३८)

विसर्जनीयस्य स्म स्यादपदाद्या कुप्वा परया । * पाशकल्पककाम्ये ष्विति वाच्यम्' (वा ५०३३) । पयस्पाशम्। यशास्कल्पम्। यशस्कम्। यशस्का म्यति । “ अनव्ययस्येति वाच्यम्' (वा ४९०१) । प्रात कल्पम् । “ काम्ये रोरेवेति वाच्यम्' । (वा ४९०२) । नेह । गी काम्यति ।

१५३ । इणः षः । (८-३-३९)

इण परस्य विसर्गस्म षकार स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिप्क ल्पम् । सर्पिष्कम् । सर्पिष्काम्यति ।

१५४ । नमस्पुरसोर्गत्योः । (-८-३-४०)


रूपसङ्कलनया त्रीणि रूपाणीत्यर्थ । कुरवोः कxपौ च ॥ हल् सन्धिनिरूपणे व्याख्यातमप्येतत् प्रकरणानुरोधात् पुनरुपन्यस्तम्। कx करोतीति जिह्वामूलीयपक्षे । क करोताति विसर्गपक्षे । एव मग्रेऽपि । सोऽपदादौ ॥ कुप्वोरित्यनुवर्तते । अपदादाविति तद्विशेषणम् । द्वित्वे एकवचनमार्ष प्रत्यकाभिप्राय वा एकवचनम् । विसर्जनीयस्येलायनुवर्तते । तदाह । विसर्जनीयस्येत्या दिना ॥ कुरवोरित्यस्यायमपवाद । पाशाकल्पक ॥ एतद्वार्तिक्र ग्रन्थकृता न धृतम् । पयस्पाशमिति । याग्ये पाशप् कुत्सित पय इत्यर्थ । यशस्कल्पमिति ॥ ईषदसमाप्तौ कल्पप । ईपदसमाप्त यश इत्यर्थ । यशास्कमिति । अज्ञाते कुत्सित इत्यादिना क । यशस्काम्यतीति ॥ यश आत्मन इच्छतीत्यर्थे सुप आत्मन इत्यनुवृत्तौ काम्यच्चेति काम्यच् । सनाद्यन्ता इति०१धातुत्वाल्लटादय । अनव्ययस्य । सोऽपदादाविति विधि अव्ययविसर्गस्य न भवतीत्यर्थ । प्रात:कल्पमिति ॥ ईषदसमाप्तौ कत्पप् । ईषदसमाप्त प्रात काल इत्यर्थ । अधिकरणशक्तिप्रधानस्यापि प्रातश्शब्दस्य वृत्तिविषये शक्तिमत्प्रधानत्वन्नविरुध्द्यते । दोषा भूतमह दिवग्भूता रात्रिरिति वत् । काश्ये रो. ॥ काम्यप्रत्यये परत रुस्थानिकस्यैव विसर्गस्य सोऽपदादाविति विधिर्भवतीत्यर्थ । गी.काम्यतीति ॥ गिरमात्मनइच्छतीत्यर्थे काम्यजादि पूर्ववत् । गृ धातो क्विपि 'ऋत इद्धातो ' इति इत्वे रपरत्वे रेफस्य विसर्ग । तस्य च रुस्थानिकत्वाभावान्नसत्वम् । किन्तु कुरवोरित्येव भवतीत्यर्थ । इणष्ष. ॥ इण इति पञ्चमी । परस्येत्यध्द्याहार्यम् । विसर्जनीयस्येत्यनुवर्तते । तदाह । इणःपरस्येति । पूर्वविषये इति । अत्र कुरवोरिति अपदादाविति अन्नव्ययस्येति काम्ये रोरेवेति च सम्बद्धद्यत इति भाव । तेन उचै कत्प, दो पाश, गी काम्यतीत्यादौ न षत्वमिति भाव । सर्पिष्पाशमित्यादौ पूर्ववत् पाशबादि । नमस्पुरसोः ॥ इत उत्तरमपदादाविति न सम्ब