पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
बालमन्नारमा ।

गतिसज्ञयोरनयोर्विसर्गस्य स कुरवो परयो । नमस्करोति । साक्षा त्प्रभृतित्वात्कृव्यो योगे विभापा गतिसज्ञा । तदभावे नम करोति । “पुरोऽ व्ययम्' (सू ७६८) इति नित्यं गतिसञ्ज्ञा । पुरस्करोति । अगतित्वान्नेह । पू पुरौ पुरा प्रवेष्टव्या ।

१५५ । इदुपधस्य चाप्रत्ययस्य । (८-३-४१)

इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य ष स्यात्कुप्वो । निष्प्रत्यूहम् आविष्कृतम् । दुष्कृतम् । * अप्रत्ययस्य' किम् । अग्नि करोति । वायु करोति । ध्द्यते । विसर्जनीयस्य स इति कुरवोरिति चानुवर्तते । तदाह । गतिसञ्ज्ञयोरित्यादिना ॥ कुप्वोरित्यस्यायमपवाद । नमस्करोतीति । नमस इति राकारस्य रुत्वे विसर्गे तस्य कुरवोरिति विधि बाधित्वा अनेन सत्वम् । ननु प्रादिषु पाठाभावात् कथन्नमश्शब्दस्य गतित्व मित्यत आह । साक्षादिति । विभाषेति । साक्षात् प्रभृतीनि चेत्यत्र विभाषा कृजीत्यतो विभाषेत्यनुवृत्तेरिति भाव । तदभाव इति । गतित्वाभावपक्षे कुप्वोरिति जिह्वामूलीये सति नमx करोतीति रूपमित्यर्थ । पूरः प्रवेष्टव्या इति । 'पृ पालनपूरणयो ' भ्राजभासेत्यादिना क्विप्, उदोष्ठयपूर्वस्येत्युत्व, रपरत्व, ततो जसि अनव्ययत्वेन गतित्वाभावान्न सत्वम्। अनव्ययत्व सूचनार्थमेव पू पुर इत्युक्तम् । इदुदुपधस्य । विसर्जनीयस्येत्यनुवर्तते । इदुदुपवस्येति तद्वि शेषणम्। इदुतौ उपवे यस्येति बहुव्रीहि । कुरवोरिति चानुवर्तते । तदाह । इकारोकारेति । अ प्रत्ययस्येति ॥ प्रत्ययावयवभिन्नस्येत्यर्थ । प्रत्यभिन्नस्य विसर्गस्येत्यर्थे तु कविभि कृतमि त्यत्रापि षत्व स्यात् । तत्र पिस प्रत्ययत्वेऽपि विसर्गमात्रस्य प्रत्यत्वाभावात् । अत्र इदुद्भद्या मप्रत्ययस्येत्येतावतैव इदुद्भयामुत्तरस्य विसर्गस्येत्यर्थस्य सिद्धत्वादुपधाग्रहण न कर्तव्यमिति हयवरट् सूत्रे भाष्ये स्थितम् । “उपधाग्रहणन्नकरिष्यते । इदुद्भयान्तु पर विसर्जनीय विशेष यिष्याम ” इति । निष्प्रत्यूहमिति । प्रत्यूहो विन्न तस्याभाव निष्प्रत्यूह । अर्थाभावे अव्ययीभाव । आविष्कृतमिति । 'प्रकाशे प्रादुराविस्यादित्यमर'। दुष्कृतमिति ॥ दुस् दुरिति प्रादौ पठितम् । तत्र प्रथमस्य सान्तस्य षत्व निर्विवादम् । रेफान्तस्य तु इदुपधस्य सकारस्य यो विसर्जनीय इति हयवरट्सूत्रस्यभाष्यसम्मतपक्षान्तरे षत्वन्न भवति । तत्र विसर्जनीयस्य सकारस्थानकत्वाभावात् । अग्निः करोतीति । विसर्गस्य व्यपदे शिवद्रावेन प्रत्ययावयवत्वादिति भाव । ननु मातृशब्दात् पञ्चम्येकवचन डसि । ऋत उदिति ऋकारस्य अकारस्य च उकार एकादेश । रपरत्वम् । मातुर् स् इति स्थिते रात् सस्येति सलोप । मातु कृपेत्यत्रापि षत्व स्यात् । उर् इत्येकादेशस्य पूर्वान्तत्वेन अप्रत्ययतया तद् वयवरेफस्थानिकविसर्गस्य प्रत्ययावयवत्वाभावात् । नच उ इत्यस्यैव एकादेशतया पूर्वान्तत्वेऽपि रेफस्य प्रत्ययावयवत्वमस्तीति वाच्यम् । उरणूपर इत्यत्र आद्यन्तौ टकितावित्यत अन्तग्रहणानु वृत्तिमङ्गीकृत्य रेफस्य एकादेशान्तताया भाष्ये सिद्धान्तितत्वात् । अत एव च रदाभ्यामिति