पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०१
बालमनोरमा ।


अत्र स्त्राहि । प्लुतस्यासिद्वत्वादत परोऽयम् । “ अप्लुतात्' इति विशेषणे तु तत्सामर्थ्यान्नामिद्धत्वम् । तपरकरणस्य तु न सामर्थ्र्यम् । दीर्घनिवृत्त्या चरि तार्थत्वात् । * अप्लुते' इति किम् । तिष्ठतु पय अ३ग्निदत्त “गुरोरनृत (सू ९७) इति प्लुत ।

१६६ । हृशि च । (६-१-११४)

अप्लुतादत परस्य रोरु• स्याद्धशिा । शिवो वन्द्य । “ रोरित्युकारा नुबन्धग्रहणान्नेह । प्रातरत्र । धातर्गच्छ । देवास्म् इह' इति स्थिते । रुत्वम् ।


प्लुतात् परस्य रो उत्वनिवृत्तये अप्लुतादिति पदमित्यर्थ । नन्वत्र रो अत परत्वाभावादेव उत्वनिवृत्तिमिद्धेरप्लुतादिति व्यर्थमेवेत्यत आह । प्लुतस्यासिद्धत्वादत परोऽयमिति । उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादत परोऽय रु । अतस्तस्य उत्वे प्राप्ते तन्निवृत्यर्थमप्लुता दित्यावश्यक्रमित्यर्थ । नन्वप्लुतादित्युक्त्तेऽपि रोरुत्वमत्र दुर्वारम् । उत्वे कर्तव्ये प्लुतस्या सिद्धतया अप्लुतात् परत्वस्यापि सत्वादित्यत आह । अप्लुतादिति विशेषणे तु तत्सा मर्थ्यन्नासिद्धत्वमिति । यदि उत्वे कर्तव्ये लुतस्यासिद्धत्व, तर्हि अप्लुतादिति विशेषण व्यर्थमेव स्यात् । दत्तेऽपि विशेषणे प्लुतस्यासिद्धतया अप्लुतात् परत्वस्यापि सत्त्वेन उत्वप्राप्ति दोषतादवस्थ्यात् । अत अप्लुतादिति विशेषणसामर्थ्यात्, प्लुतस्य नासिद्धत्वमिति विज्ञायते इत्यर्थ । नन्वेवमपि अप्लुतादिति व्यर्थम् । प्लुतात् परम्य रो अत इति तपरकरणादेव उत्त्व निवृत्तिसिद्धे । नच उत्वे कर्तव्ये प्लुतस्यासिद्धत्वादत परत्वस्यापि सत्वादुत्व स्यादिति वाच्यम् । तपरकरणसामर्थ्यदेव प्लुतस्यासिद्धत्वाभावविज्ञानेन अत परत्वाभावेनैव उत्वनिवृत्तेस्सम्भवादि त्यत आह। तपरकरणस्य तु न सामर्थ्यमिति ॥ प्लुतस्यासिद्धत्वाभावसाधने इति शेष । कुत इत्यत आह । दीर्घनिवृत्त्येति ॥ देवा अत्रेत्यादौ दीर्घव्यावृत्या लब्धप्रयोजनकत्वादित्यर्थ । येन विना यदनुपपन्न तत्तस्य गमकम् । यथा दिवा अभुञ्जानस्य पीनत्व रात्रिभोजन विना अनुपपद्यमान रात्रिभोजनस्य गमकम् । प्रकृते तु प्लुतस्यासिद्धत्वेऽपि अत इति तपरकरण देवा अत्रेत्यादौ दीर्घव्यावृत्तिरूप प्रयोजन लब्ध्वा उपपद्यमान कथ प्लुतस्यासिद्धत्वाभाव गमयितु शक्नुयादिति माव । तिष्ठतु पय अ३ ग्निदत्तेति । अत्र पयस् इति स्थिते सस्य रु तस्य प्लुतपरकत्वादुत्वन्न । ननु दूराद्भूते चेति वाक्यस्य टे प्लुतविधानात् कथमिह अग्निदत्त शब्दे आद्यवर्णस्य प्लुत इत्यत आह । गुरोरिति । हशि च ॥ अतो रोरप्लुतादिति पद त्रयमनुवर्तते । ऋत उदित्यत उदिति च । तदाह। अप्लुतादित्यादिना । शिवो वन्द्य इति ॥ शिवस् वन्द्य इति स्थिते सस्य रु । तस्य अत्परकत्वाभावात् पूर्वसूत्रेण उत्व न प्राप्तमिति वचनमिदम् । ननु प्रातरत्र धातर्गच्छेत्यत्र रेफस्य अतो रोरिति हाशि चेति च उत्व कुतो न स्यादित्यत आह । रोरित्युकारेति । उकार अनुबन्धः इत् यस्य सः उकारानुबन्ध । तस्यैव उत्वविधौ ग्रहणात् प्रातरत्र वातर्गच्छेत्यत्र रेफ़स्य उत्वत्र भवति ।