पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता

१७४ । ढ्रलोपे पूर्वस्य दीर्घऽणः । (६-३-१११)

ढरेफौ लोपयतीति तथा, तस्मिन्वर्णेऽर्थाट्टकाररेफात्मके परे पृर्व म्याणो दीर्घ स्यात् । पुनारमते । हरीरम्य । शाम्भूराजते । “ अण ' किम् । तृढ । वृढ । * तृहू हिसायाम्' । 'वृहू उद्यमने ' पूर्वग्रहणमनुत्तरपदेऽपि पूर्व


स्थिते प्रथमरेफस्य लोप। ट्रलोपे ।। ढच रेफश्च ढौ, तौ लोपयतीति ट्रलोप। ण्यन्तात्कर्मण्युपपदे अण्, उपपदसमास । ढलोपनिमित्त रेफलोपनिमित्तश्च विवक्षितम् । तच्च ढकाररेफात्मकमेव । ढो टे लोप , रोरीति, तयोरेव ट्रलोपनिमित्तत्वात् । तथाच ढलोपनिमित्ते ढकारे रेफलोपनिमित्ते रेफे च परत पूर्वस्याणो दीर्घ इति फलति । तदाह । ढरेफावित्यादिना ॥ ढलोपे रेफलोपे च पूर्वस्याणो दीर्घ इति तु न व्याख्यातम्। तथा सति चयनीयमित्यनीयर्प्रत्ययान्ते तस्य लोप इति रेफलोपे, यकारादकारस्य, चकार, चचारेत्यादौ अभ्यासे अकारम्य च, हलादि शेषेण रेफलोपे दीर्घपत्ते । पुनारमत इति ॥ पुनर् रमत इति स्थिते रोरीति रेफलोप । तन्निमित्ते रेफे परे नकारादकारस्य दीर्घ । हरीरम्य इति ॥ हरिम् रम्य इति स्थिते रुत्वे रेफलोपे अनेन दीर्घ । शम्भूराजत इति । शम्भुम्राजत इति स्थिते स्त्वे रेफलोपे अनेन दीर्घ । त्रयाणामुदाहरणात् पूर्वेणैव णकारेणात्राण गृह्यत इति सूचितम् । तृढः, वृढ इति ॥ अत्र ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणम् । ऋकारश्चात्र अण्ग्रहणेन न गृह्यते । पूर्वेणैव णकारेण प्रत्याहाराश्रयणात् । अन्यथा दीर्घश्रुत्या अच इत्युपस्थितौ किमण्ग्रहणेनेति भाव । ननु तृढो वृढ इत्यत्र ठूलोपस्यैवाभावात् प्रसत्तेरण्ग्रहण व्यर्थमित्याशङ्कय तत्र ढलोप दर्शयितुमाह । तृहू हिंसायाम् । वृहू उद्यमन इति ॥ आभ्या क्तप्रत्यये ‘हो ढ ' इति ढत्वे ‘झषस्तथो.' इति तकारस्य धत्वे, तस्य ष्टुत्वेन ढकारे, ढोटेलोप इति पूर्वस्य ढकारस्य लोपे तृढो वृढ इति रूपे । अत्र ढलोपनिमित्त ढकारे परे ऋकारस्य दार्घनिवृत्यर्थमण्ग्रहणमिति भाव । ननु 'तस्मिन्निति निर्दिष्टे पूर्वस्य' इत्येव सिद्धौ पूर्वस्येति किमर्थमित्यत आह । पूर्व ग्रहणमिति ॥ ढ्रलोप इति सूत्रस्य 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ठ्रलोपनिमित्तभूतढरेफयो परत पूर्वपदस्याणो दीर्घ इत्यर्थस्यात् । ततश्च “लिह आस्वादने गुहू सवरणे' आभ्या क्तप्रत्यये ढत्वधत्वधुत्वटलोपेषु इकारस्य उकारस्य च दीर्घ न स्यात् । तत्र ढलोपनिमित्तस्य ढस्य उत्तरपदस्थत्वाभावात् । इकारस्य उकारस्य च पूर्वपदस्थत्वा भावाच्च । इष्यते च लीढो गूढ इति । अत पूर्वग्रहणम् । कृते तु पूर्वग्रहणे तत्सामर्थ्यदनुत्तरपद स्थयोरपि ढरेफयो परत. अपूर्वपदस्थस्यापि पूर्वग्याणेो दीर्घस्सिद्यतीत्यर्थ । तथा उत्तरपद इत्यस्यानुवृत्तौ अजर्घा इत्यत्रापि दीर्घ न स्यात् । गृधु अभिकाक्षायाम् । यड्लुक् द्वित्वम्, हलादिशेष, अभ्यासस्य रुक्, कुहोश्चु, जश्त्वम्, लड्, सिप्, शप्, लुक लघूपधगुण , रपरत्वम्, इतश्चेति इकारलोप, हल्डयादिना सुलोप, जर् गर् ध् इति स्थिते, “एकाचो बश' इति गकारस्य भष्भाव घकार , जश्त्व दकार, दश्चेति रु अडागम, अजर्धर् र् इति स्थिते रोरीतिरेफलोप, ड्रलोप इति दीर्घः, विसर्ग, अजर्घा इति