पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१११
बालमनोरमा ।

१७९ । कृत्तद्धितसमासाश्च । (१-२-४६)

कृत्तद्धितान्तौ । समासाश्च प्रातिपदिकसंज्ञा स्यु । पूर्वसूत्रेण मिद्धे समा सग्रहण नियमार्थम् । यत्र सङ्घाते पूर्वो भाग पद तस्य चेद्भवति तर्हि समा सस्यैव । तेन वाक्यस्य न |


प्रत्ययान्तत्वात् प्रत्ययान्तपर्युदासेनेव प्रातिपदिकत्वनिवृत्तिसम्भवात् किं प्रत्ययपर्युदामे नेति वाच्यम् । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभा षया प्रकृतिप्रत्ययसमुदायस्येव प्रत्यान्ततया के पट्प्रत्ययोस्सुसिपो पर्युदासालाभान् । अप्रत्य यान्त इति किम् । हरिषु करोषि । अत्र प्रकृतिप्रत्यममुदाययो प्रत्यभिन्नत्वादर्थवत्त्वाच्च प्रातिपदिकत्व माभूत ॥ कृत्तद्धित ॥ कृच्च तद्धितश्च समासश्चेति विग्रह । पूर्वसूत्रात् प्रातिपदिकमित्यनुवर्तते । बहुवचनान्ततया विपरिणम्यते । प्रत्यग्रहणपरिभापया कृत्तद्धितेति तदन्तग्रहणम् । तदाह । कृत्तद्धितान्तावित्यादिना ॥ कृत्तद्धितान्तयो प्रत्ययान्तत्वात् पूर्वसूत्रेणाप्राप्तौ कृत्तद्वितग्रहणम् । अस्मादेव पूर्वसूत्रे सज्ञाविवावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभान् प्रत्ययान्तपर्युदास । केचित्तु अर्थवदित्यनुवर्त्य तत्सामर् थ्यात् तदन्तविधिमाहु । कृदन्ते यथा-कर्ता भर्ता इत्यादि । तद्विते यथा—औपगव इत्यादि । समासे यथा—राज पुरुष इत्यादि । ननु समासग्रहण व्यर्थम् । समासे राजपुरुष इत्यादिशब्दाना पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात् । नच उत्तरपदोत्तरलुप्तप्रत्यय प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्यु दासश्शङ्कय । उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्सविहितस्तदादेरेव ग्रहणान्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति न डिसम्वुध्द्यो ' इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह । पूर्वसूत्रे णेत्यादिना ॥ नियमशरीर दर्शयति । यत्रेति । पूर्वो भाग पदमित्युपलक्षणम् । उत्तर भागस्तु प्रत्ययो नेत्यपि द्रष्टव्यम् । अन्यथा जन्मवानित्यादौ प्रातिपदिकत्व न स्यात् । स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात् । नचात्र कृत्तद्धितेति तद्धितग्रहणसामर्थ्या देव प्रातिपदिकत्व सम्भवतीति वाच्यम् । दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात् । तत्र हि प्रकृतिभागो न पदम् । भत्वेन तद्वाधात् । पूर्वोभागः पदमित्यनुक्तौ बहुपटव इत्यत्र प्रातिपदिकसज्ञा न स्यात् । ईषदसमाप्तावित्यनुवृत्तौ ‘विभाषा सुपो बहुच्पुरस्तात्तु इति सूत्रेण पटव इति प्रथमाबहुवचनान्तात् पूर्वत बहुच्प्रत्यये कृते अर्थवदिति प्रातिपदि कत्वात् तदवयवजसो लुकि “चितस्सप्रकृतेर्बह्वकजर्थम्” इति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि बहुपटव इति रूपम् । अत्र टकारादकार उदात्त इति स्थिति । जसन्तात् पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वाभावे तु ततो जस न्तर नोत्पद्येत । नचेष्टापत्ति । तथासति बहुच्प्रकृतिभूतजसन्ते जस् प्रातिपदिकावयवत्वाभावेन सुपो वातुप्रातिपदिकयो इति लुगभावाद्वहुपटव इति जसन्तस्यैव बहुच्प्रकृतितया चितस्स प्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात् । इष्यते तु टकारादुत्तरस्य बहुपवट