पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
११५
बालमनोरमा ।


१८८ । सरूपाणामेकशेष एकविभक्तौ । (१-२-६४)

एकविभक्तौ यानि सरूपाण्येव द्वष्टानि तेषामेक एव शिष्यते । ८ प्रथ मयो पूर्वसवर्ण ' (सू १६४) । “नादिचि' (सू १६५) । *वृद्धिरेचि' (सू ७२) । रामौ |


कपिञ्जलाधिकरणे तद्भाष्यवार्तिकयो स्थितम् । प्रपञ्चितञ्चास्माभिरध्वरमीमासाकुतूहलवृत्तौ । एवञ्च बहुरोदन इति वैपुल्यवाचिनो बहुशब्दात् न बहुवचनम् । द्वयेकयोरित्यादि प्राय पाठबलेन सङ्खया नियतस्यैव । तथाविधबहुत्वस्यात्र विवक्षितत्वात् । एकस्यामेव स्त्रयादि व्यक्तौ दारा इत्यादिप्रयोगे त्ववयवबहुत्वस्यावयविन्यारोपाद्वहुवचन कोशवृद्धव्यवहारबला दित्यलम् । रुत्वविसर्गाविति रामशब्दात् प्रथमाविभक्तौ, एकवचने सति, उकारस्य इत्त्वेन लोपे, ससजुषोरिति रुत्वे, खरवसानयोरिति विसर्ग इत्यर्थ । सु इत्युकारस्तु अर्वणस्त्रसावित्यादौ विशेषणार्थ । असीत्युक्ते हि असकारादावित्यर्थस्यात् । ततश्च वाजमर्वत्सु इत्यत्र अर्वणस्तृविधिर्नप्रवर्तेत । नचात्र रोरसुप्त्वात् तदन्तस्य पदत्वाभावात् रेफस्य पदान्तत्वाभावात् कथमिह विसर्ग इति वाच्यम् । स्थानिवद्भावेन रोस्सुप्त्वात् । नच स्थानिवद्भावे कर्तव्येत्रैपादिकस्य रोरसिद्धत्व शङ्कयम्। “इदुपधस्य चाप्रत्ययस्य' इति अप्रत्यय ग्रहणेन स्थानिवत्त्वातिदेशे रोरसिद्धत्वाभावज्ञापनात् । तत्र ह्यप्रत्ययग्रहणम् अग्निx करोति, कविभिx कृतमित्यादौ विसर्गपर्युदासार्थम् । स्थानिवत्वे कर्तव्ये रोरसिद्धत्वे तु तत्र विसर्गस्यै वाभावात् तद्वैयर्थ्य स्पष्टमेवेत्यलम् । राम इति ॥ ‘रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि। इति रामपदेनासौ पर ब्रह्माभिधीयत इति श्रुति । ‘करणाधिकरणयोश्च' इत्यधिकारे ‘हलश्च' इत्यधि करणे घञ् । कृत्तद्धितेति प्रातिपदिकत्वम् । अव्युत्पन्नस्सज्ञाशब्दो वा । तथा सति अर्थवदिति प्रातिपदिकत्वम् । अथ प्रातिपदिकार्थगतद्वित्वादिविवक्षाया प्रातिपदिकस्य द्वित्रयादिप्रयोगप्राप्ता विदमारभ्यते । सरूपाणाम् । एकविभक्ताविति सरूपाणामित्यत्रान्वेति । समान रूप येषा न्तानि सरूपाणि । ज्योतिर्जनपदेत्यादिना समानस्य सभाव । निर्द्धरणषष्ठी। वृद्धो यूनेत्युत्तरसू त्रादेवेत्यपकृष्यते । शिष्यत इति शेष । कर्मणि घञ् । एकश्चासौ शेषश्चेति पूर्वकालैकेति समास । एकस्या विभक्तौ परत सरूपाणामेव दृष्टानाम्मध्ये एकशिष्यत इति फलति । तदाह । एक विभक्तावित्यादिना । एवेति किम् । मातृशब्दस्तावज्जननीवाचवी, परिच्छेतृवाची च । तत्र मातृभ्यामिति भ्यामादौ क्वचित्सारूप्ये सत्यपि औजसादिषु, मातरौ माताराविति वैरूप्यदर्शना त्रैकशेष । यद्यपि कतिपयविभक्तौ उक्तयोर्मातृशब्दयोस्सारूप्येणैव दर्शनमस्ति । तथापि एक स्यामपि विभक्तौ परत विरूपाणि न दृष्टानीत्यर्थो विवक्षित । एतद्दयोतनायैव एकविभक्ता वित्यत्र एकग्रहणम् । एवकारापकर्षसिद्धार्थकथनपरम् एकग्रहण स्पष्टार्थमेवेति केचित् । एकशेष इत्येकपदोपादानन्तु द्विबहूनामपि शेषो मा भूदित्येतदर्थम् । शेषपदानुपादाने तु सरूपाणा स्थाने एक आदेशस्यात् । ततश्च अश्वश्च अश्वश्चेति द्वयुदात्तवतस्थाने द्वयुदात्तवानादेशस्यात् । तन्नि वृत्त्यर्थे शेषग्रहणम् । एकविभक्ताविति सारूप्ये उपलक्षणम् । न तु एकविभक्तौ परत एकशेषेो