पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
११७
बालमनोरमा ।


त्पूर्वसवर्णदीर्घ । * अतो गुण' (सू १९१) इति हि * पुरस्तादपवादा अनन्तः रान्विधीन्बाधन्ते नोत्तरान्' (प ६०) इति न्यायेन “ अक सवर्णे दीर्घ (सू ८५) इत्यस्यैवापवाद । न तु प्रथमयो –’ (सू १६४) इत्यस्यापि । रामा ।

१९२ । एकवचनं सम्बुद्धिः । (२-३-४९)

सम्बोधनेन प्रथमाया एकवचनं सम्बुद्धिसज्ञ स्यात् ।

१९३ । एङ्हस्वात्सम्बुद्धेः । (६-१-६९)

एडन्ताद्रस्वान्ताच्चाङ्गाद्धल्लुण्यते सम्बुद्धेश्चेत् । सम्बुद्धयाक्षिप्तस्याङ्गस्यैड्ह्रस्वा भ्या विशेषणान्नेह । हे कतरत्कुलेति । हे राम । हे रामौ । हे रामा । 'एड्


ननु पररूपमिद अपवादत्वात् सवर्णदार्घमिव पूर्वसवर्णदार्धमपि कुतो न बाधत इत्यत आह । अतो गुण इतीत्यादि । अनन्तरानव्यवहितानित्यर्थ । उत्तरानिति ॥ व्यवहितानित्यर्थ । अतो गुण इत्युत्तर अव्यक्तानुकरणस्येत्यादि पठित्वा, अकस्सवर्णे दीर्घ, प्रथमयो पूर्वसवर्ण इति पठितम् । ततश्च पररूपमिद सवर्णदीर्घमेव बाधते, नतु तद्वयवहित पूर्वसवर्णदीर्घमपीति भाव । वस्तुतस्तु पुरस्तादपवादन्यायस्य नाय विषय । नहि पररूपमिद पूर्वसवर्णदीर्घस्या पवाद । भवतीत्यादौ अप्राप्तेऽपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम् । रुत्व विसगौं सिद्धवत्कृत्याह । रामा. इति ॥ हे राम स् इति स्यिते, “एड् हूस्वात्सम्बुद्धे' इति विधास्यन् सम्वुद्धिसज्ञामाह । एकवचनम् ॥ प्रातिपदिकार्थलिङ्गेत्यत प्रथमेत्यनुवृत्त षष्ठ्या विपरिणम्यते । सम्बोधने चेत्यतस्सम्बोधन इत्यनुवर्तते । तदाह । सम्बोधन इत्यादिना ॥ सुस्सम्बुद्धिरित्येव सुवचम् । प्रथमाग्रहणानुवृत्तस्सप्तमीबहुवचनस्य सुपो न ग्रहणम् । नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहण शङ्कयम् । 'ह्रस्वस्य गुण ' इति सम्बुद्धौ परतोऽङ्गस्य गुणविधिबलात्, सज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधाच्च । एतेन सज्ञानिवृत्यर्थमेकवचनग्रहणमित्यपास्तम् । एड्ह्रस्वात् ॥ एड्ह्रस्वादित्यङ्गविशेषणम् । तदन्तविधि, सुतिस्यपृक्तहलित्यतो हलिति प्रथमान्तमनुवर्तते । तच्चाङ्गादित्यत्रान्वेतेि अङ्गात् पर हलिति । लोपो व्योरित्यतो लोप इत्यनुवर्तते । तच्च हलेित्यनेन सामाना धिकरण्येनान्वेति । लुप्यत इति लोप । कर्मणि घञ् । सम्बुद्धेरित्यवयवषष्ठी हलित्यत्रान्वेति । ततश्च एडन्ताद्रस्वान्ताचाङ्गात् पर यत् हल् सम्बुध्द्यवयवभूत तल्लुप्यत इति फलाति तदाह । एङन्तादित्यादिना । ननु एड् हृस्वादित्यस्याङ्गाधिकारस्थत्वाभावात् कथमङ्गस्य विशेष्यत्वलाभ । तस्य वा केि प्रयोजनम् । एडो हूस्वाच्च पर सम्बुद्धद्यवयवभूत हल्लुप्यत इत्येवास्तु । तत्राह । सम्बुद्धयाक्षिप्तस्येत्यादि । सम्बुद्धे प्रत्ययत्वात् तत्प्रकृतेरङ्गत्वमर्थालब्धम् । तस्य च एडा ह्रस्वेन च विशेषितत्वात् तदन्तविधौ एडन्ताद्र स्वान्ताचाङ्गात् पर हल्लुप्यत इत्यर्थलाभात् इह लोपो नेत्यर्थ । इहेत्यस्य विशेष्यमाह । हे