पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


ग्रहणं किम् । हे हरे । हे विष्णो । अत्र हि परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति ।

१९४ । अमि पूर्वः । (६-१-१०७)

अकोऽम्यचि परत पूर्वरूपमेकादेश. स्यात् । रामम् । रामौ ।

१९५ । लशकतद्धिते । (१-३-८)


कतरत् कुलेतीति । कतरशब्दस्य नपुसकत्वस्फोरणाय कुलशब्द । कतरशब्दान्नपुसक लिङ्गात् सम्बुद्धि सु । 'अडुतरादिभ्य पञ्चम्य' इति तस्य अद्इ आदेश । डकार इत् । डित्व सामर्थ्यादभत्वेऽपि टेरिति रेफादकारस्य लोप । “वावसाने' इति चर्त्वम् । कतरन् इति रूपम् । यदि एड् ह्रस्वादित्यत्राङ्गस्य विशेष्यत्व न स्यात्, तदा कतरदित्यत्र तकारस्य हलो हूस्वादकारात् परत्वात् सम्बुध्द्यवयवत्वाच्च लोप प्रसज्येत । अङ्गस्य विशेष्यत्वे तु न दोष । अत्र हि टिलोपानन्तर कतर् इति रेफान्तमदम् । तत्तु न हूस्वान्तम् । यत्तु ह्रस्वान्त तन्नाङ्गम् । रेफादकारस्य सुस्थानिकाद्डादेशावयवत्वेन प्रत्ययावयवतया प्रकृतिभागानन्तर्भावात् । नन्वित् हल्ग्रहणानुवृत्तिर्व्यर्था । एडन्तात् हस्वान्ताच्चाङ्गात् परस्य सम्बुद्धेर्लोपस्यादित्येव व्याख्याय ताम् । अस्तु वा हलनुवृत्ति । तथापि एडन्ताद्ह्रस्वान्ताच्चागात् परा या सम्बुद्धि तदवयवो हल्लुप्यते इति कुतो न व्याख्यायत इति चेत् । एव सति हे ज्ञानेति न सिध्ध्येत् । तदिदमज न्तनपुसकलिङ्गाधिकारे ज्ञानशब्दप्रक्रियावसरे मूल एव स्पष्टीभविष्यति । हे हरे, हे विष्णो इति ॥ हरिशब्दाद्विष्णुशब्दाच्च सम्बुद्धिस्सु । ह्रस्वस्य गुण इति गुण । हे हरे स्, हे विष्णो स्, इति स्थिते, हूस्वात् परत्वाभावात् सुलोपो न स्यात्। अत एड्ग्रहणमित्यर्थ । ननु गुणात्पूर्व, हे हरि स्, हे विष्णु स्, इत्यस्यामेव दशाया हूस्वात्परत्वादेव सुलोपसम्भवात् एड्ग्रहण व्यर्थमित्यत आह । अत्रेति ॥ सम्बुद्धिलोपापेक्षया अय गुण पर नित्यश्च । अकृतेऽपि सम्बुद्धिलोपे तत्प्र वृत्ते. । कृतेऽपि सम्बुद्विलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्ते । अतस्सम्बुद्धिलोपात् प्रागेव हृस्वस्य गुणे कृते सति हूस्वात्परत्वाभावात् सोर्लोपो न स्यात्। अत एडग्ररहणमित्यर्थ । अथ द्विती या विभक्ति । राम अम् इति स्थिते, न विभक्तौ तुस्मा इति मकारस्य नेत्वम् । अकस्सवर्ण इति दीर्घ बाधित्वा अतो गुण इति पररूप प्राप्तम्। तद्वाधित्वा प्रथमयोरिति पूर्वसवर्णदीर्घ प्राप्ते । अमि पूर्वः॥ अकस्सवर्णे दीर्घ इत्यत अक इति पञ्चम्यन्तमनुवर्तते । एक पूर्वपरयोरित्यधिकृतम् इको यणचीत्यत अचीत्यनुवर्तते । तदाह । अकोऽम्यचीति ॥ अमि विद्यमानो योऽच् तस्मिन् परे इत्यर्थ । राममितिमकाराद्कारस्य अमवयवाकारस्य च पूर्वरूपमकार एको भवति । अचीत्यनु वृत्तौ अक अमेि परे पूर्वपरयो पूर्वरूपमेकादेशस्यादिति लभ्येत । तथा सति अमो मकारसहेि तस्य पूर्वरूप स्यात् । तन्माभूदित्यजनुवृत्तिः । रामाविति ॥ राम औट् इति स्थिते हलन्त्यमिति टकारस्य इत्सज्ञाया लोप । औटष्टकारस्सुडिति प्रत्याहारार्थ । राम शस् इति स्थिते, न विभक्तौ तुस्मा इति सकारस्य नेत्वम् । तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्य प्राप्तावाह । लशक्रतद्धितेत ॥ ल, शा, कु, इति समाहारद्वन्द्व । ‘उपदेशेऽजनुनासिक इत्,