पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१२१
बालमनोरमा ।

दिग्रहणम् । *विधि ' इति किम् । स्त्री इयती । *प्रत्यये' किम् । प्रत्ययविशि ष्टस्य ततोऽयधिकस्य वा मा भूत् ।

२०० । अङ्गस्य । (६-४-१)

२०१ । टाङसिङसामिनात्स्याः । (७-१-१२)


स्यतासी ललुटो ' इति विकरणसज्ञ स्य । इट् । गुणावादेशौ । षत्वम् । अतो दधे यञीति भविष्य इत्यङ्गस्य दीर्घ । भविष्यामीति रूपम् । अत्र आदिग्रहणाभावे मिग्प्रत्यये परत भू इति प्रकृतिमात्रस्य अङ्गसज्ञा स्यात् । भूशब्दादेव मिप्रत्ययाविधे । नतु भव इत्यस्य भविष्य इत्यस्य च विकरणविशिष्टस्य ततो मिप्रत्ययविधेरभावात् । ततश्च अतो दीधे यजति मिप्रत्यये परतो दीर्घो न स्यात् । अत आदिग्रहणमित्यर्थे । विधिरिति किमिति ॥ यस्माद्य प्रत्यय परत्वेन श्रूयते तदादिशब्दरूप तस्मिन् प्रत्यये अङ्गसज्ञमित्येतावतैव सिद्धे विधिग्रहण किमर्थमिति प्रश्न । स्री इयतीति ॥ इद परिमाणमस्या इत्यर्थे इद शब्दात् “किमिदम्भ्या वो घ ' इति वतुप् । वस्य घश्च । तस्य इयादेश . । 'इद किमो ' इति इदम ईश् । शित्त्वात् सर्वदेश । ई इयत् इति स्थिते 'यस्येति च' इतीकारलोप । इयत् इति प्रत्ययमात्रमवशिष्यते । उगितश्चेति डीपि इयतीति रूपम् । अत्र विधिग्रहणाभावे स्त्री इयतीत्यत्र रेफादिकारस्य ‘स्त्रिया' इत्यङ्गकार्यमियड् स्यात् । स्त्रीशब्दावयवत्वेन इयदिति प्रत्ययस्य श्रूयमाणत्वात् । नच यस्येति लोपस्याभीयत्वेनासिद्धत्वादजादिप्रत्ययपरकत्वाभावान्नात्र इयड प्राप्तिरिति वाच्यम् । अन्यूना नतिरिक्तसमानाश्रये कार्ये कर्तव्य एव आभीयासिद्धत्वस्य प्रवृत्ते । अस्ति च यस्येतिचेति शास्त्रापेक्षया स्त्रिया इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा । कृते तु विधिग्रहणे इयडत्र न भवति । वतुप इदम एवात्र विहितत्वेन तस्मिन् परे, स्त्रीशब्दस्याङ्गत्वाभावात् । नच यस्येति लोपस्य इयडि कर्तव्ये अच परस्मिन्निति स्थानिवद्रावश्शङ्कय । पदान्तविधौ तन्निषेधात् स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयड् । प्रत्यासत्या अजादिप्रत्ययनिरूपिता ङ्गत्वे तत्प्रवृत्ते । प्रत्यये किमिति ॥ यस्मात् प्रत्ययविधिस्तदाद्यङ्गमित्येतावदेवास्त्वित्यर्थ । प्रत्ययाविशिष्टस्य ततोऽप्यधिकस्य वा मा भूदिति ॥ तदादिशब्दरूप कियदित्यपे क्षायामविशेषात् प्रत्ययविशिष्ट वा ततोऽप्यधिक वा निरवधिकमङ्ग स्यात् । नच यस्मा त्प्रत्ययेति प्रत्ययस्य श्रुतत्वात् प्रत्ययावद्येवाङ्गत्व भविष्यतीति वाच्यम् । यस्मात् प्रत्यय विधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात् । ततश्च प्रत्ययविशिष्टस्याङ्गत्वे च वत्रश्चत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वालाभादचः:परस्मिन्नितेि स्थानिवत्त्वाप्रवृत्त्या न सम्प्रसारण इति सम्प्रसारणनिषेधो न स्यात् । अधिकस्याङ्गत्वे च देवदत्त ओदनमपाक्षीदित्यादौ देवदत्तादिशब्दोत्तर सुपन्निमित्तीकृत्य लुड्पर्यन्तमङ्गत्वात्तस्य लुङ्परत्वेन देवदत्तादिशब्दात्पूर्वमप्यडापति । अङ्गसज्ञाया. प्रत्ययनिमित्तत्वाभावेन लुडादि निरूपिताङ्गस्येत्यर्थस्य दुर्लभत्वात् । प्रत्यये इत्युक्तौ तु न कोऽपि दोष इत्यलम् । टाङसि