पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


अकारान्तादङ्गाट्टादीनां क्रमादिनादय आदेशा स्यु । णत्वम् । रामेण ।

२०२ । सुपि च । ७-३-१०२

यञादौ सुपि परे अतोऽङ्गस्य दीर्घ स्यात् । रामाभ्याम् ।

२०३ । अतो मिस ऐस् । (७-१-९)

अकारान्तादङ्गाद्भिस ऐस् स्यात् । अनेनकाल्त्वात्सर्वादेश । । राम

२०४ । डेर्यः । (७-१-१३)

अतोऽङ्गात्परस्य * डे' इत्यस्य यादेशः स्यात् । रामाय । इह स्थानि वद्भावेन यादेशस्य सुस्वात् “सुपि च' (सू २०२) इति दीर्घ । 'सन्निपात


डन्साम् । अतो भिस इव्यस्मात् अत इति पञ्चम्यन्तमनुवृत्तम् । अङ्गस्येत्यधिकृत पञ्चम्या विपरिणतमङ्गस्य विशेषणम् । तदन्तविधि । तदाह । अकारान्तादङ्गादिति ॥ परे षामिति शेष । क्रमादिति यथासङ्खयसूत्रलब्धम् । टादीनामिति ॥ टा-डसि-डसामित्यर्थ । इनादय इति ॥ इन-आत्-स्य, एते इत्यर्थ । राम-इन इति स्थिते आgण । णत्वमिति ॥ अट्टकुप्वाडिति नकारस्य णकार इत्यर्थे । रामभ्या इति स्थिते न विभक्ताविति मस्य नेत्वम् । सुपि च ॥ अतो दीर्घो यञीत्यनुवर्तते ।। यजीत्यनेन सुपीति विशेष्यते । यस्मिन् विधिरिति तदादिविधिरित्याह । यञादाविति । अतोऽङ्गस्येति ॥ अदन्तस्याङ्गस्येत्यर्थे । राम-भिस् इति स्थिते, न विभक्ताविति सस्य नेत्त्वम् । अतो भिस ऐस । अत इति पञ्चमी । अङ्गस्येत्याधिकृत पञ्चम्या विपरिणम्यते । अत इति तस्य विशेषणम् । विशेपणत्वा त्तदन्तविधि । तदाह । अकारान्तादिति ॥ रुत्वविसर्गौ सिद्धवत्कृत्याह । रामैरिति । यद्यपि एसि विहितेऽपि वृद्धौ रामैरित्यादि सिद्धम् । नच अतो गुण इति पररूप शङ्कयम् । एकारोच्चारणसामर्थ्यदेव तदसम्भवातू । अन्यया इसमेव विदद्यात् । तथापि एदैतोर्द्धि मात्रत्वाविशेषात् प्रक्रियालाघवाच्च ऐसो विधि । अलोऽन्त्यस्येत्यन्तादेशमाशङ्कयाह । अने काल्त्वादिति ॥ अथ चतुर्थी विभक्ति । तत्र डे इति डकारस्य लशक्वेतीत्सज्ञाया लोप तदुच्चारणन्तु घेर्डित्तीत्याद्यर्थम् । राम-ए-इति स्थिते । डेर्य. ॥ डेरित्येकारान्तात् षष्ठये कवचनम् । नतु डि इति सप्तम्येकवचनम् । व्याख्यानात् । अतो भिस इत्यत अत इति पञ्चम्यन्तमनुवर्तते । तेन च अङ्गस्येत्याधिकृत पञ्चम्या विपरिणत विशेष्यते । तदाह । अतोऽङ्गादिति ॥ अदन्तादङ्गादित्यर्थ । सुपि चेति दीर्घम्मत्वा आह । रामायेति । ननु यादेशस्य सुप्त्वाभावात्तस्मिन् परत कथ सुपि चेति दीर्घ इत्यत आह । इहेति ॥ नन्वत्र दीर्घ यजादित्वेन, सुप्त्वेन च यादेश परनिमित्तीकृत्य प्रवर्तते । सच यञ्शे अलाश्रय । तस्मिन् कर्तव्ये यादेशस्य कथमिह स्थानिवद्भाव । अनल्विधाविति तन्निषेधादिति चेत् । सत्यम् । इह दीर्घस्य यञादिसुबाश्रयतया आदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये