पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१२७
बालमनोरमा ।


रस्तस्य मूर्धन्यादेशा स्यात् । विवृताधोपस्य सम्य तादृश एव ष । रामेषु । इण्को 'किम् । रामस्य । “ आदेशप्रत्ययो ' किम्। सुपी । सुपिमौ । सुपिस । अपदान्तस्य' किम् । हरिस्तत्र । एव कृणमुकुन्दादय ।

२१३ । सर्वादीनि सर्वनामानि । (१-१-२७)

न्तयोरादेशात्मकप्रत्ययावयवात्मकयोस्सकारयोर्मुर्द्धन्यस्यादित्यर्थ । फलितमाह । इण्वकवर्गा भ्थामित्यदिना ॥ औढमनोरमायान्तु आदेशप्रत्ययोरित्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका । तयाच आदेशस्य प्रत्यावयवस्य च सकारस्येति लम्यत इति प्रत्ययशब्दस्य लक्षणा विनोक्तम् । सहविवक्षाभावेऽपि सौत्रेो द्वन्द्व इति च स्वीकृतम् । यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात्, आदेशावयवस्य सस्य ष इति लभ्येत, तर्हि तिसृणा चतसृणामित्यादौ दोप । नच त्रिचतुरोत्रियामित्यत्रादेशे सकारोच्चारणसामर्थ्यान्न तत्र षत्वमिति वाच्यम् । तिसृ इत्यत्र न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम्' इति पत्वनिषेधेन चरितार्थत्वात् । बिसम्बिसमित्यादौ सकारस्य आदेशावयवतया षत्वापत्तेश्च । नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपतया वक्ष्यमाणत्वात् । प्रत्ययो यस्सकारस्तस्येति व्याख्याने तु जिगीषुरित्यादावेव स्यात् । रामेषु इत्यादौ न स्यात् । ञत आदेश प्रत्ययावयवश्च यस्सकारस्तस्येति व्याख्यातम । प्रत्यया वयवलक्षणायाञ्च हलि सर्वेषामिति निर्देशो लिङ्गम् । विवृताघोषस्येति ॥ मूर्धन्यत्व ऋटुरषेष्वविशिष्टम् । विवृतत्वरूपाभ्यन्तरप्रयत्नवत अघोपरूपबाह्यप्रयत्न्नवतश्च सकारस्य तदुभ यात्मकघ्षकार एव भवतीत्यर्थे । अकारनिवारणायाद्य विशेषणम् । ऋकारवारणाय द्वितीयम् । रामेष्विति ॥ नच सु इत्यस्य व्यपदेशिवद्रावेन सुबन्तत्वेन पदत्वात् सात्पदाद्योरिति षत्व निषेधस्यादिति चेन्न । प्रत्ययग्रहणे यस्मात्सविहितस्तदादेरेव ग्रहणादित्यलम् । सुपिसाविति ॥ पिस गतौ क्विप् धातुसकारोऽय नत्वादेश नापिप्रत्यावयव इति भाव । अथ सर्वादिशब्देषु सर्वनामकार्य विधास्यन् सर्वनामसज्ञामाह । सर्वादीनि ॥ सर्व आदि प्रथमावयव येषान्तानि सर्वादीनि। सर्वशब्द स्वरूपपर । नपुसकवशात् शब्दरूपाणीति विशेष्यमध्द्याहार्यम् । तदाह । सर्वादीनि शब्देत्यादिना । ननु बहुव्रीहेरन्यपदार्थप्रधानत्वात् सर्वशब्दस्य च समासवृत्ति पदार्थत्वादन्यपदार्थत्वाभावाद्विश्वादिशब्दानामेव सर्वादिशब्देन बहुव्रीहिणावगमात् सर्वनामसञ्ज्ञा स्यात्, न तु सर्वशब्दस्यापीति चेत् । उच्यते । सर्व आदिर्यस्य समुदायस्येति विग्रह । सर्वशब्द घटितस्समुदायस्समासार्थ । समुदाये च प्रवर्तमाना सर्वनामसज्ञा क्वचिदपि अप्रयुज्यमाने तस्मिन् वैयर्थ्यादानर्थक्यात्तदङ्गेष्विति न्यायेनावयवेष्ववतरन्तीत्याविशेषात् सर्वशब्देऽपि भवति । एव च्चात्र सर्वशब्दस्य स्वरूपेण वर्तिपदार्थता समुदायरूपणत्वन्यपदार्थप्रवेश । नन्व समुदाय स्यान्यपदार्थत्वे सर्वादीनीति बहुवचनानुपपत्तिश्शङ्कया। सर्वशब्दघटितस्य विवक्षितावयवसङ्खयस्य समूहस्यान्यपदार्थत्वात्। उद्भदूतावयवभेद समुदायस्समासार्थ इति कैयटोत्तेरप्ययमेवार्थ । अतो न बहुवचनस्यानुपपत्ति । तदेव व्याख्याने हलिसर्वेषामित्यादिनिर्देश प्रमाणम्। सर्वशब्दस्य सर्वनाम त्वाभावे तु सर्वेषामित्यादौ सर्वनामकार्याणि सुडादीनि न स्यु । तथाच सर्वादीनीति तद्गुणसविज्ञानो