पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०१
बालमनोरमा ।

न च 'अर्वणस्तृ-' (सू ३६४) इत्यादाविव * नानुबन्धकृतमनेकास्त्वम्' (प ६) इति वाच्यम् । सर्वादेशत्वात्प्रागित्संज्ञाया एवाभावात् । सर्वे ।

२१५ । सर्वनाम्नः स्मै । (७-१-१४)

अतस्सर्वनाम्नो “डे' इत्यस्य * स्मै' स्यात् । सर्वस्मै ।

२१६ । ङसिङयोः स्मात्स्मिनौ । (७-१-१५)

अतस्सर्वनाम्र एतयोरेतौ स्त । सर्वस्मात् ।

२१७ । आमि सर्वनाम्नः सुट् । (७-१-५२)

अवर्णान्तात्परस्य सर्वनाम्नो विहितस्याम सुडागम स्यात् । एत्वषत्वे ।


निराकरोति । नचेत्यादिना ॥ अर्वणस्तृ इत्यादाविव अनुबन्धकृतमनेकाल्त्वमिति नेत्यन्वय । शी इति शकारस्य “लशकतद्धिते' इति इत्सज्ञा वक्तव्या । तेन च सूत्रेण प्रत्ययादिभूताना लशकवर्गाणामित्सज्ञा विहिता । प्रकृते च शी इत्यस्य प्रत्याधिकारस्थत्वाभावान्न स्वत प्रत्ययत्व, किन्तु जसादेशत्वेन स्थानिवद्भावात् प्रत्ययत्व वक्तव्यम् । स्थानिवद्भावश्च आदे शभावमापन्नस्य शी इत्यस्य भवति । एवञ्चादेशत्वसिद्ध प्रागादेशभावदशाया शी इति शका रस्य इत्सज्ञाया असिद्धेरनेकाल्त्वमप्रतिहतम् । अत एव शित्वात् सर्वादेश इत्यपि निरस्तम् । तृ इत्यत्र तु आदेशभावात् प्रागेव ऋकारस्य इत्सज्ञकत्वान्न तत्प्रयुक्तमनेकाल्त्वमिति वैषम्य मित्यभिप्रेत्य परिहरति । सर्वादेशत्वात्प्रागिति ॥ शीभावे सति “सर्व ई' इति स्थिते आद्गुण सिद्धवत्कृत्याह । सर्वे इति । सर्वशब्दात् चतुर्थ्येकवचने 'डेर्य' इति प्राप्ते । सर्वना म्नः स्मै ॥ अतो भिस इत्यस्मादत इत्यनुवर्तते । डेर्य इत्यतो डेरिति च । तदाह--अतस्स र्वेत्यादिना । सर्वशब्दात् पञ्चम्येकवचने टाडसिडसामिति प्राप्ते । ङसिङयोः ॥ डसिश्च डिश्चेति द्वन्द्व । अतो भिस इत्यस्मादत इति, सर्वनाम्न स्मै इत्यतस्सर्वनाम्न इति चानुवर्तते । तदाह । अतस्सर्वेति । एतयोरिति ॥ डसिडयोरित्यर्थ । एताविति ॥ स्मात्स्मिनावि त्यर्थ । स्मादादेशस्य स्थानिवद्भावेन विभक्तित्वान्नविभक्ताविति तकारस्य नेत्चामिति मत्वाह । सर्वस्मादिति ॥ “सर्व आम्' इति स्थिते ‘हूस्वनद्याप’ इति नुटि प्राप्त । आमि सर्वनाम्नः ॥ आजसेरसुक्’ इत्यतोऽनुवृत्तेन आदिति पञ्चम्यन्तेन अङ्गस्येत्याधिकृत पञ्चम्या विपरिणत विशे ष्यते, तदन्तविधि , परस्येत्यद्याहार्यम् । “उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्’ इति न्यायेन तस्मादित्युत्तरस्य' इति परिभाषया आमीति सप्तमी आम इति षष्ठयन्ततामापद्यते । सर्वनाम्न इति तु विहितविशेषणम् । ततश्च अवर्णान्तादङ्गान् परस्य सर्वनाम्नो विहेितस्यामस्सुडागमस्स्या दित्यर्थस्सम्पद्यते । तदाह । अवर्णान्तादित्यादिना । अवर्णन्तादित्यनन्तर अङ्गादिति शेष । अवर्णान्तात्सर्वनाम्नो विहितस्याम इति व्याख्याने तु येषान्तेषामित्यादौ सुडागमो न स्यात् । तत्र आमो दकारान्ताद्विहितत्वात् । सर्वनाम्न. परस्येति तु न व्याख्यातम् । तथा सति वर्णाश्रमेतराणा मिल्यासिद्धेरित्यग्रे मूल एव स्पष्टीभविष्यति । एत्वषत्वे इति ॥ बहुवचने झल्येदित्येत्वम् । सन्नि १२९ 17