पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयोऽप्यदन्ता । सर्वादयश्च पञ्चविशत् । सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम । * पूर्वपरावरदक्षिणेोत्तरापराधराणि व्यवस्थायामसज्ञायाम (ग सू१) * स्वमज्ञातिधनाख्यायाम्' (ग सू २) । * अन्तर बहिर्योगोपसव्यान यो ' (ग सू ३) । त्यद् तद् यद् एतद् इदम् अद्स् एक द्वि युष्मद् अस्मद् भवतु किम् इति । तत्र उभशब्दो द्वित्वविशिष्टस्य वाचक । अत एव नित्य द्विवचनान्त । तस्येह पाठस्तु “उभकौ' इत्यकजर्थ । न च कप्रत्ययेनेष्टसिद्धि ।


पातपरिभाषात्वत्र न प्रवर्तते इति बहुवचने झत्येदित्यत्रोक्तम् । ‘आदेशप्रत्ययो ' इति षत्व सुटो ऽपि । ‘तदागमास्तद्वहणेन गृह्यन्ते’ इति प्रत्ययावयवत्वादिति भाव । सर्वेषामिति ॥ नन्वामीति सप्तमीनिर्देशसामर्थ्यात्तस्मादित्युत्तरस्येति न प्रवर्तते । ततश्च आमि परे प्रकृतेरेव सुडागमो युक्त इति चेन्न । सप्तमीनिर्देशस्य “त्रेस्रय' इत्युक्तरार्थमावश्यकत्वादिति भाव । सप्तम्येकवचन स्य डसिडयोरिति स्मिन्नादेश सिद्धवत्कृत्याह । सर्वस्मिान्निति । शेषमिति ॥ शिष्यत इति शेष कर्मणि घञ् । “घनजबन्ता पुसि’ इति तु प्रायिकमिति भाव । एवमिति ॥ सर्व शब्दवदित्यर्थे । नच सर्वशब्दस्य बहुत्वव्यापकसर्वत्वात्मकवधर्मविशेषप्रवृत्तिनिमित्तकत्वात् बहु वचनमेव न्याय्यमिति वाच्यम् । सर्वशब्दो हि बह्ववयवारब्धसमुदाये वर्तते । तत्र यदा अनु द्भूतावयवस्समुदायो विवक्षित तदा भवत्येकवचनम् । यथा-सर्वो लोक इति । अनुद्भूतत्वम् अविवक्षितसङ्खयाकत्वम् । यदा तु अनुद्भूतावयवसमुदायौ तदा द्विवचनम् । यथा—सवौं व्यूहा विति । यदा तु उद्भूतावयवसमुदाय तदा बहुवचनम् । यथा—सर्वे जना इति । अथ के ते सर्वोदयश्शब्दा 2 कति च ते ? इत्यत्राह । सर्वादयश्च पञ्चत्रिशदिति ॥ पञ्च च त्रिशच्चेति द्वन्द्व । पञ्चाधिका त्रिंशदिति शाकपार्थिवादित्वात् तत्पुरुषो वा । सङ्खयायास्तत्पुरुषस्योप सङ्खयानमिति डच्तु समासान्तो न भवति । अन्यत्राधिकलोपादित्युक्ते । पूर्वपरावरेति गणान्तर्गत सूत्रम् । व्यवस्थायामसज्ञायाश्च पूर्वादीनि सप्त सर्वादिगणप्रविष्टानि वेदितव्यानीत्यर्थ । सर्वनामसज्ञा तु “सर्वादीनि सर्वनामानि ' इत्येव सिध्द्यति । स्वमज्ञातीति, अन्तर बहिरिति च गणसूत्रद्वयमेव योज्यम् । व्यवस्थादिशब्दा अग्रे मूल एव व्याख्यास्यन्ते । इतिशब्दस्सर्वादिगणसमाप्तिधेयोतनार्थ। तत्र विश्वशब्दोऽपि सर्वशब्दवदेव उभशब्दे तु विशेषमाह तत्रेति । सर्वादिषु मध्ध्य इत्यर्थ । अत एवेति । द्वित्वविशिष्टवाचकत्वादेवेत्यर्थ । नित्य मिति । सर्वदा द्विवचनान्त इत्यर्थ । द्विवचनान्त एव नत्वेकवचनबहुवचने इति यावत् । तेन टाबादि न निवार्यते । नन्वेव सति “जसश्शी' 'सर्वनाम्नस्स्मै' ‘डसिडयोस्मात्स्मिनौ' । ‘आमि सर्वनाम्नस्सुट्’ इत्युक्ताना सर्वनामकार्याणा द्विवचने अभावादुभशब्दस्य सर्वादिगणे पाठो व्यर्थ इत्यत आह । तस्येहेति ॥ तस्य उभशब्दस्य इह सर्वादिगणे पाठस्तु उभकावित्यत्र ‘अव्यय सर्वनाम्नामकच्प्राक्टे इत्यकच्प्रत्ययार्थ इत्यर्थ । ननु मास्तु उभशब्दस्य सर्वादिगणे पाठ । मास्तु च सर्वनामता। मास्तु च तत्प्रयुक्त अकच् । उभशब्दात् स्वार्थिके कप्रत्यये सत्यपि उभकाविति