पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३१
बालमनोरमा ।


द्विवचनपरत्वाभावेन * उभयत ' ' उभयत्र' इत्यादाविवायच्प्रसङ्गात् । तदुक्तम् “उभयोऽन्यत्र' (वा २३२) अन्यत्रेति द्विवचनपरत्वाभावे । उभयश व्दस्य द्विवचन नास्ति इति कैयट । ८ अस्ति' इतेि हरदत्त । तस्माज्जस्यजा


रूपसिद्धे । नच काकचो स्वरभेदश्शङ्कय । ‘तद्धितस्य’ इति प्रत्ययस्वरेण वा, “चितस्सप्रकृते इति चित्स्वरेण वा, अन्तोदात्तत्वे विशेपाभावात् । उक्तञ्च भाष्ये, काकचा को विशेष इतेि । तत्राह । नचेति । कप्रत्ययेन उभकावितीष्टरूपसिद्धिर्नचेत्यन्वय । कुत इत्यत आह । द्विवच नेति । द्विवचनपरत्वाभावे उभशब्दादयच् विहित । अकचि तु सति “तन्मध्द्यपतितस्तद्रहणेन गृह्यते’ इति न्यायेन उभशब्देन उभकशब्दोऽपि गृह्यते । तस्य च उभक औ इत्यस्या दशाया द्विवच नपरत्वादयच्प्रत्ययो न भवति । कप्रत्यये तु सति तस्य उभशब्दात् परतो विहितत्वेन तन्मद्यप तितन्यायाप्रवृत्या उभकशब्दस्य उभशव्देन ग्रहणाभावान् उभशब्दस्य कप्रत्ययव्यवधानेन द्विवचनपरकत्वाभावात् अयाचि उभयको इति स्यात् । यथा उभयत उभयत्रेत्यत्र द्विवचनप रकत्वाभावादयच्प्रत्ययोऽस्ति तद्वदित्यर्थ । द्विवचने सति अयच्प्रत्ययो नेत्यत्र केि प्रमाण मित्यत आह । तदुक्तमिति । वार्तिककृतेति शेष । द्विवचने सति अयच्प्रत्ययो नेति यद भिहित तत् ‘उभयोऽन्यत्र' इति वदता वार्तिककृता उक्तमित्यर्थ । अन्यत्रेत्येतद्वयाचष्टे । अन्य त्रेति द्विवचनपरत्वाभावे इति ॥ उदाहृतवार्तिके अन्यत्रेत्यनेन द्विवचनादन्यास्मिन् पर इत्यर्थो विवक्षित । ‘अन्याभावो द्विवचनटाब्विपयत्वात्’ इति पूर्ववार्तिके द्विवचनस्यैव प्रस्तु तत्वादिति भाव । टाव्ग्रहणन्तु तत्राविवक्षितमिति केयटादिषु स्पष्टम् । ततश्च सर्वेनामता निमित्तकाकजर्थ उभशब्दस्य सर्वादिषु पाठ इति स्थितम् । अत्र यद्वक्तव्यन्तत्तद्वितप्रक्रि याया ‘उभादुदात्तो नित्यम्’ इत्यत्र वक्ष्यते । अयोभयशब्दे विशेषमाह । उभयशब्दस्येति ॥ उभौ अवयवौ यस्यावयविनस्स उभय मणि । “उभादुदात्त' इत्यच् । अवयववृत्तस्सङ्खया वाचिन उभशब्दादवयविन्यर्थे अयच्प्रत्ययस्यादिति तदर्थं । द्वयवयवारब्धो मणिरित्यर्थ । मणेरवयविन एकत्वादुभय इत्येकवचनम् । उभयश्च उभयश्च उभयश्चेत्येव द्वयवयवारब्धत्रया दिमणिविवक्षायान्तु बहुवचन उभये मणय इति । उभयश्च उभयश्चेति द्वयवयवारब्धद्वि मणिविवक्षायामुभयौ मणी इति द्विवचनन्तु न भवति । उभयोऽन्यत्रेत्युदाहृतवार्तिके उभयश व्दस्य द्विवचनादन्यत्रैव प्रयोगविद्यवगमात् । नच तत्र वार्तिके स्वार्थिकायजन्तस्यैवोभयश ब्दस्य ग्रहणम् । स्वार्थिकायजन्तोभयशब्दोपक्रमेणैव तद्वार्तिकप्रवृत्तेरिति वाच्यम् ।• एतद्वार्ति कव्याख्यावसरे उभयो मणि, उभये देवमनुष्या, इति भाष्ये उदाहृतत्वेन तयप्समानार्थकायज न्तस्यापि तत्र ग्रहणावगमात् । एतदेवाभिप्रेत्य ‘तद्धितश्चासर्वविभक्ति ’ इत्यव्ययत्वमुभयशब्दस्य द्विवचनाभावेनासर्वविभक्तित्वेऽपि न भवति । तसिलादय प्राक्पाशप , शस्प्रभृतय प्राक् समा सान्तेभ्य, अम्, आम्, कृत्वोऽर्था , तसिवती, नानाञौ, इति परिगणितत्वादिति कैयटेनोक्तम् । तदाह । कैयट इति ॥ एवञ्च उभय, उभये। उभय, उभयान् । उभयेन, उभयै । उभयस्मै उभयभ्य । उभयस्मात्, उभयेभ्य । उभयस्य, उभयेषाम् । उभयस्मिन्, उभयेषु । इत्येव