पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३८
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


र्जनीभूतास्तु न सर्वादय ' (वा २२५) महासंज्ञाकरणेन तदनुगुणानामेव गणे सन्निवेशात् । अत सज्ञाकार्यमन्तर्गणकार्य च तेषा न भवति । सर्वो नाम कश्चित्तस्मै सर्वाय देहि । अतिक्रान्त सर्वमतिसर्वस्तस्मा तिसर्वाय देहि । अतिकतरं कुलम् । अतितत् ।

२२३ तृतीयासमासे । (१-१-३०)

इह सर्वनामता न स्यात् । मामपूर्वाय । तृतीयाममासार्थवाक्येऽपि न मासेन पूर्वाय |

२२४ । द्वन्द्वे च । (१-१-३१)

द्वन्द्वे उक्तसज्ञा न । वर्णाश्रमेतराणाम् । समुदायस्यैवाय निषेध |


संज्ञोपसर्जनीभूता इति ॥ आधुनिकसङ्केतस्सज्ञा ।अन्यविशेषणत्वेनोपस्थापकमुपसर्जनम् । न सर्वादय इति । सर्वादिगणे पठिता न भवन्तीत्यर्थ विकल्पमाशङ्कयाह। महा सज्ञेति ॥ टिघुभादिवदेकाक्षरसज्ञामकृत्वा सर्वेषा नामानीत्यन्वर्थसज्ञाकरणबलेन प्राधान्येनोप स्थितस्वीयसर्वार्थवाचकत्वस्य सर्वनामशब्दप्रवृत्तिनिमित्तत्वामित्यवगततया तथाविधानामेव सर्वा दिगणे पाठानुमानादित्य प्राधान्येनोपस्थितेतत्यनेन उपसर्जनव्यावृत्ति प्राधान्येनोपस्थित सर्वार्थवाचकत्वमित्युक्ते पूर्वादिशब्देष्वव्याप्ति । अतस्स्वीयेति सर्वार्थेत्यनेन सज्ञाशब्दव्यावृत्ति सज्ञाशब्दानामेकैकव्यक्तिविषयकत्वात् । संज्ञाकार्यमिति । सर्वनामसज्ञाकार्य शीस्माया दिकमित्यर्थ । अन्तर्गणेति ॥ सर्वादिगणे अन्तर्गतो गण अन्तर्गण तदीय कार्यम् अडुतरादिभ्य ' 'त्यदादीनाम ' इत्यादिकमित्यर्थ । सर्वाय देहीति ॥ सज्ञाशब्दत्वात् स्मा यादेशो न । अतिकतरमिति ॥ कतरमतिक्रान्त कुलम् अतिकतरमित्यत्र कतरशब्दस्य उप सर्जनत्वान्नाद्डादेश । अतितदिति ॥ तमतिक्रान्त कुलम्, अतिदित्यत्र, त्यदाद्यत्व ‘तदोस्स स्सौ' इति च न भवति । तृतीया समासे ॥ सर्वादीनीत्यतस्सर्वनामग्रहण, न बहुव्रीहावित्यतो नेति चानुवर्तत इत्याभिप्रेत्याह । इहेति । मासपूर्वायेति मासेन पूर्व इति विग्रह । हेतौ तृतीया । पूर्वसदृशेति तृतीयातत्पुरुषसमास मासात् पूर्वभावीत्यर्थ विभाषा दिक्समासे बहुव्रीहौ' इत्यत समासग्रहणे अनुवर्तमाने पुनस्समासग्रहण तृतीयासमासीयलौकिकविग्रहवा क्यरूपगौणसमासस्यापि परिग्रहार्थम्। ततश्च फलितमाह। तृतीयासमासार्थेति । द्वन्द्वे च सर्वादीनीत्यतस्सर्वनामग्रहण, न बहुव्रीहावित्यतो नेति चानुवर्तते । तदाह-द्वन्द्वे उक्तसंज्ञा नेति । सर्वनामसज्ञा नेत्यर्थ । वर्णाश्रमेतराणामिति ॥ “वर्णाश्रमेतराणान्नेो ब्रूहि धर्मानशेषत इति याज्ञवल्क्य स्मृति । वर्णाश्च आश्रमाश्च इतरे चेति द्वन्द्व । अत्र सर्वनामत्वा भावादामि सर्वनाम्न इति न सुट् समुदायस्यैवेति ॥ द्वन्द्वे विद्यमानानि यानि सर्वादीनि तानि सर्वनामानि न स्युरिति नार्थः । विद्यतिक्रियाध्द्याहारे गौरवात् । किन्तु द्वन्द्वे सर्वनामसज्ञा