पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३९
बालमनोरमा ।

न त्ववयवानाम । नचैवं तदन्तविधिना सुट्प्रसङ्ग । सर्वनाम्नो विहितस्याम सुडिति व्याख्यातत्वात् ।

२२५ । विभाषा जसि । (१-१-३२)

जसाधार यत्कार्य शीभावाख्य तत्र कर्तव्ये द्वन्द्वे उक्ता सज्ञा वा स्यात् । वर्णाश्रमेतरे-वर्णाश्रमेतरा । शीभाव प्रत्येव विभाषेत्युक्तम् । अतो नाकच्, किन्तु कप्रत्यय एव । वर्णाश्रमेतरका ।


न भवतीति प्रधानभूतया निषेच्द्यभवनक्रिययैव द्वन्द्वस्याधारतयान्वय । द्वन्द्वाधारा सर्वनाम सज्ञा न भवतीत्यक्षरार्थ । द्वन्द्वस्य सर्वनामसज्ञा नेति फलितम् । वर्णाश्रमेत्यादिसमुदायस्येव द्वन्द्वता । नतु तदवयवानाम् । एवञ्च वर्णाश्रमेतरेत्यादिसमुदायस्येव सर्वनामत्वनिषेध नतु तदवयवानामिति वस्तुस्थितिकथनम् । ननु द्वन्द्वावयवाना सर्वनामत्वनिषेधाभावे वर्णा श्रमेतरशब्दे इतरशब्दस्य सर्वनामतया तत परस्यामस्सुटि वर्णाश्रमेतरषामिति स्यात् । नच अवर्णन्तात् सर्वनाम्नोऽङ्गात् परस्यामस्सुद्विधानादिह चामि परे इतरशब्दस्य सर्वनामत्वेऽप्यङ्ग त्वाभावान्न तत परस्यामस्सुट्प्रसक्तिरिति वाच्यम् । सुड़िधिर्हयमङ्गाधिकारस्य । ततश्च पदाङ्गाधिकारे तस्य च तदन्तस्य व' इति परिभाषया सर्वनामान्तादन्तादङ्गात् परस्यामस्सुिध् धीयते । ततश्च वर्णश्रमेतरशब्दस्य समुदायस्य द्वन्द्वतया सर्वनामत्वनिषेधेऽपि तदवयवस्य इतरशब्दस्य सर्वनामतया तदन्ताङ्गात् परत्वादामस्सुट् स्यात् । नचैव सति द्वन्द्वस्य तन्निषेधो व्यर्थस्यादित्याशङ्कयम् । पदाङ्गाधिकारादन्यत्र तसिल्त्रलादिविधौ तन्निषेधस्यार्थवत्त्वादित्य शङ्कय परिहरति । नचैवमित्यादिना । एवमित्यनन्तर सतीति शेष । एव सति समुदाय स्यैव निषेधे सति तदन्तविधिना सुट्प्रसङ्गो नेत्यन्वय । कुत इत्यत आह । सर्वनाम्नो विहितस्येति ॥ अवर्णान्तादङ्गात् परस्य सर्वनाम्नो विहितस्यामस्सुडिति व्याख्यानादि त्यर्थ । प्रकृते च वर्णाश्रमेतरशब्दात् समुदायादाम्विहित । न तु समुदायस्सर्वनामसज्ञक । द्वन्द्व स्य तन्निषेधात् । इतरशब्दस्तु सर्वनामसज्ञक. आमस्समुदायादेव विधानात् । अतो न सुडिति भाव । अवर्णन्तादङ्गात् सर्वनाम्नो विहितस्यामस्सुडिति व्याख्याने तु येषा तेषामित्यत्राव्याप्ति । अत अवर्णान्तादङ्गात् परस्य सर्वनाम्नो विहितस्यामस्सुडित्येव व्याख्येयम्। विभाषा जसि ॥ सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च । जसि इत्यविभक्तिको निर्देशः । जस इ जसि । आर्षस्सप्तम्या लुक् । इशब्दो इवर्णपरस्सन् शी इतीकारमाचष्टे । ततश्च जसादेल शीभावे कर्तव्ये इति फलितम् । तदाह । जनसाधारमिति ॥ जस् आधारो यस्येति बहुव्रीहि । जस् स्थानिकमित्यर्थ । ननु जसि परतो द्वन्द्वे सर्वनामसज्ञा वा स्यादित्येव कुतो न व्या ख्यायत इत्यत आह । शीभाव प्रत्येवेत्यादिना ॥ यदि तु अकच स्यात्, तर्हि तस्या प्यव्यवधायकत्वाच्छीभावविकत्प प्रसज्येत । कप्रत्यये तु सति तेन व्यवधानान्नोक्तदोष इत्याह । वर्णाश्रमेतरका इति ॥ नचाकचि कर्तव्ये विकल्पाभावेऽपि सर्वादीनीति नित्या सर्वनामसज्ञा कुतोऽत्र न स्यादिति वाच्यम् । 'द्वन्द्वे च' इति तस्याः नित्यनिषेधात् । नच द्वन्द्वे