पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


२२६ । प्रथमचरमतयाल्पार्धकतिपयनेमाश्च । (१-१-३३)

एते जस कार्य प्रत्युक्तसज्ञा वा स्यु । प्रथमे–प्रथमा’ । शेषं रामवत् । तयप् प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये-द्वितया । शेषं रामवत् । नेमे—नेमा । शेषं सर्ववत् । “विभाषाप्रकरणे तीयस्य ङित्सूपसङ्खयानम्’ (वा २४२) । द्वितीयस्मै द्वितीयायेत्यादि । एवं तृतीय । अर्थवद्रहणान्नेह । पटुजातीयाय । निर्जर ।


चेति निषेधस्य उक्तरीत्या अवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्या वयवस्य सर्वनामत्वानपायादकज्दुर्वार इति वाच्यम् । द्वन्द्वावयवमात्रे सुन्दरादिविशेषणवत् कुत्सादिविवक्षाया अभावात् । समुदाये तद्विवक्षाया समुदायोत्तरप्रत्ययेन अवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्य पृथक् तदनुत्पत्ते । अन्यथा अवयवेभ्य प्रत्येक कप्रल्यापते । एतदेवाभिप्रत्योक्त भाष्ये । 'वर्णाश्रमेतरशब्दे अकच् न भवति' इति । एवञ्च यदा इतर शब्देन द्वन्द्व कृत्वा कुत्सितवर्णाश्रमेतरा इति कुत्सायोग क्रियते तदा कप्रत्यये सति वर्णा श्रमेतरका इत्येव रूपम् । यदा तु कुत्सित इतरक इति अकच कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्व क्रियते, तदा शीभावविकल्पस्स्यादेव प्रथमचरमतया ॥ विभाषा जसीत्यनुवर्तते, सर्वनामानीति च । तदाह । एत इति ॥ प्रथमादय इत्यर्थ । उक्तसंज्ञा इति । सर्वनामसज्ञका इत्यर्थ तत्र नेमशब्दस्य जसि सर्वनामसज्ञा गणे पाठान्नित्या प्राप्ता । तद्विकल्पोऽत्र विधीयते । नेमशब्दव्यतिरिक्ताना प्रथमादिशब्दानान्तु गणे पाठा भावादप्रासैव सर्वनामसज्ञा जसि विकल्पेन विधीयते । अत नेमशब्दव्यतिरिक्ताना प्रथमादि शब्दाना जसोऽन्यत्र न सर्वनामकार्यमित्याह । शेष रामवदिति ॥ तयशब्दो न प्रातिपदिकमित्याह । तयप् प्रत्यय इति ॥ 'सङ्खयाया अवयवे तयप्' इति विहित इति विशेष । तत इति । तस्मात् प्रत्ययत्वाद्धेतो प्रत्यग्रहणपरिभाषया तदन्ता तयबन्ता ग्राह्या इत्यर्थे । द्वितये द्वितया इति ॥ द्वावयवावस्येत्यर्थे तयप् । यद्यप्यवयवसमुदाय अवयवी तयबर्थ , तस्य च एकत्वादेकवचनमेव युक्तम् । तथापि यदा उद्भूतावयवभेद समुदायस्तयबर्थ, उद्भूतत्वञ्च विवक्षितसङ्खयाकत्व, तदा अवयवबहुत्वाभिप्राय, अवयविनो अवयवाभेदाभिप्राय वा बहुवचनमिति न दोष । अत्र च तयब्ग्रहणमेव प्रमाणम् । अन्यथा तयबन्ताज्जस एवाभावात् किन्तेन । चरमे चरमा , अल्पे अल्पा , अर्धे अर्धा , कतिपये कतिपया, इत्यपि प्रथमशब्दवदुदाहार्यम् । अर्धशब्दस्त्वेकदेशवाची पुलिङ्ग । समाश वाची तु नपुसकलिङ्ग । 'वा पुस्यर्धोऽर्धे समेंशके' इति कोशात् । शेषं सर्व वदिति । नेमशब्दस्य सर्वादिगणे पाठादिति भाव । विभाषाप्रकरण इति ॥ विभाषा जसीत्यधिकारे तीयान्तस्य डे-डसि-ड्स्-डि-इत्येतेषु डित्सु परेषु सर्वनामसज्ञावचन कर्तव्यमित्यर्थ । द्वितीयस्मै द्वितीयायेति ॥ द्वयो पूरणो द्वितीय । द्वेस्तीय इति पूरणे तीय प्रत्यय । इत्यादीति ॥ द्वितीयस्मात् द्वितीयात् द्वितीयस्मिन् द्वितीये इत्यादिशब्दार्थ ।