पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

२३१ । यचि भम् । (१-४-१४)

यकारादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु परत पूर्व भसज्ञं स्यात् ।

२३२ । आ कडारादेका संज्ञा। (१-४-१)

इत ऊर्ध्व ‘कडारा कर्मधारये' (सू ७५१) इत्यत प्रागेकस्यैकैव सज्ञा ज्ञेया । या परा अनवकाशा च । तेन शसादावचि भसंज्ञैव । न पदत्वम् । अतो जश्त्वं न । दत । दत्ता । जश्त्वम् । दद्भयामित्यादि । मासः । मासा । भ्यामि रुत्वे यत्वे च यलोप । माभ्याम् । माभिरित्यादि ।


समाधातु भसज्ञासूत्रमाह । यचि भम् ॥ य्च अच्चेति समाहारद्वन्द्व । स्वादिष्व सर्वनामस्थान इत्यनुवृत्त यचीत्यनेन विशेष्यते यस्मिन् विधिरिति तदादिविधि तदाह । यकारादिष्वित्यादिना । एवञ्च दत् अस् इत्यत्र दत् इत्यस्य भसज्ञया पदसज्ञाबाधान्न जश्त्वमिति भाव । ननु पदभसज्ञयोरिह समावेश कुतो न स्यात् । नच विप्रतिषेवे पर कार्यमिति परैव भसज्ञा भवतीति वाच्यम् । विरोधो हि विप्रतिषेध । नान्यत्र द्वयोरपि सज्ञयोस्समावेशे विरोधोऽस्ति तव्यत्तव्यानीयरादौ कृत्कृत्यप्रत्यादिसज्ञास मावेशदर्शनादित्यत आह । आा कडारा । आङमर्यादायामित्याह । कडाराः कर्मधारय इत्यतः प्रागिति ॥ आडिह नाभिविधौ । कडारशब्दस्यापि प्रवेशे प्रयोजनाभावात् । प्राक्कडारादिति कडारशब्दस्तु नोत्तरावधि । “ कडारा कर्मधारये, इति कडारशब्दस्य उत्तरराः वधित्वे अधिकलाभात् । प्राक्कडारादित्युत्तर तत्पुरुष द्विगुश्चेति चकाराच्च । सज्ञाद्वयसमावेशार्थो हि चकार । तत्रैकसज्ञाया नियमाप्रवृतौ कि तेन । नन्वस्त्विह एकैव सज्ञा । तथापि विनिगम नाविरहात् भसज्ञैवेति कुतेो लाभ । तत्राह । या परा अनवकाशा चेति । विरोधाभावेन विप्रतिषेधसूत्रस्य सामान्याद्विशेषबलीयस्त्वस्य चाप्रवृत्तावपि परत्वनिरवकाशत्वयो अन्यत्र बल वत्वेन दृष्टत्वादिहापि ताम्या व्यवस्था युज्यत इति भाव । द्वयोस्सावकाशयो परा सज्ञा बलवती । अन्यतरस्या निरवकाशत्वे तु सैवेति बोध्द्यम् । तत्र परा यथा-वनुषा शरैर्वेिध्द्यती त्यत्र शराणा विश्लेष प्रत्यवधिभूतस्यैव वनुषो व्यधन प्रति साधकतमत्वादपादानत्वे करणत्वे च प्राप्ते, परा करणसज्ञेव भवति । अनवकाशा यथा अततक्षदिति । अत्र तकारादका रस्य “सयोगे गुरु' इति गुरुसज्ञेव अनवकाशत्वात् भवति, नतु लघुसज्ञा । तस्या असयोगे परे चरितार्थत्वात् । अतस्सन्वल्लघुनीति तत्र न प्रवर्तते । तेनेति । अनवकाशत्वेनेत्यर्थ । अत इति । पदत्वाभावात् जश्त्वन्नेत्यर्थ । जश्त्वमिति । दद्यामिति स्थिते स्वादिष्वसर्व नामस्थान इति पदान्तत्वात् 'झला जशोऽन्ते' इति जश्त्वमित्यर्थ । इत्यादीति । दद्भि दते इत्यादिरादिशब्दार्थ । “खरि च' इति चर्त्वे दत्सु । पक्षे रामवत् । मास इति । मासशब्दस्य शसि पद्दन्न इति मास् इत्यादेशे रूपम् । मासेति तृतीयैकवचनम् । रुत्व इति । मास्