पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१४५
बालमनोरमा ।

२३३ । भस्य । (६-४-१२९) । इत्यधिकृत्य ।

२३४ । अल्लोपोऽनः । (६-४-१३४)

अङ्गावयवोडसर्वनामस्थानयजादिस्वादिपर योऽन् तस्याकारस्य लोप स्यात्

२३५ । रषाभ्यां नो णः समानपदे । (८-४-१)

एकपदस्थाभ्यां रेफषकाराभ्या परस्य नस्य ण स्यात् । यूष्ण


भ्याम् इति स्थिते स्वादिष्विति पदत्वात् “ ससजुषो ' इति रु भोभगो 'इति तस्य यकारे ‘हलि सर्वेषाम्’ इति तस्य लोपे माभ्या माभिरिति रूपमित्यर्थ । इत्यादीति ॥ माभ्य इत्यादिरादि शब्दार्थ । मास् सु इति स्थिते रुत्वे ‘खरवसानयेो' इति विसर्गे ‘वा शरि’ इति मत्वविकत्प मास्सु-मा सु इत्यधिकृत स्पष्टमेव । यूषशब्दो मण्डवाची । 'मुद्गामलकयूषस्तु भेरीदीपनपाचक' इत्यादिवैद्यशास्त्र प्रसिद्धम् । तस्य शसि ‘पद्दन्न' इति यूषन्नादेशे यूषन् अस् इनि स्थिते ॥ अल्लोपोऽनः अत् इति लुप्तषष्टीक भिन्न पदम् । अन इत्यवयवषष्ठयन्तम् अतो विशेषणम् । अनोऽवयवो योऽकार तस्य लोप इति । अङ्गस्येत्यधिकृतम् इहावयवषष्ठ्यन्तमाश्री यते । तच्चान् इत्यत्रान्वेति । अङ्गावयव य अन् तदवयवस्य अकारस्य लोप इति । भस्येत्य विकृतम् अन इत्यनेनान्वेति । ततश्चान असर्वनामस्थानयजादिस्वादिपरत्व लभ्यते । तदाह अङ्गावयवः इत्यादिना ॥ अन्नन्तस्य भस्याङ्गस्याकारस्य लोपस्यादिति प्राचा व्याख्याने तु तक्ष्णेत्यत्र तकारादकारस्यापि लोपप्रसङ्ग । भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अन सा मनसेत्यत्रातिव्याप्ति । अन इत्यावर्त्य अन्नन्तस्य भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अनस्तक्ष्णेत्यत्रातिव्याप्तिरेव । तस्मादुत्तैव व्याख्येत्यन्यत्र विस्तर यूषन् असू इत्यत्र पकारादकारस्य लोपे यूष् न अस् इति स्थिते । रषाभ्याम् ।। रषाभ्यामिति दिग्योगे पञ्चमी परस्येत्यध्द्याहार्यम् । समानशब्द एकपर्याय । यथा समानग्रामा वयमिति । आधारसप्तमी बलात् विद्यमानाभ्यामिति लभ्यते न इति षष्ठी । तदाह । एकपदस्थाभ्यामिति एकत्वञ्चेहाखण्डत्व विवक्षितम् । पदे इत्येतावतैव सिद्धे समानग्रहणसामर्थ्यात् । अन्यथा राम नामेत्यादौ ‘अट् कुप्वाड्’ इति णत्वापति । एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्ते । मातृभोगीण इत्यत्र णत्वन्तु तद्धिताधिकारे वक्ष्यते । यूष्णः इति ॥ शसि रूपम् । यूष्णेति ॥ तृतीयैकव चनम् । नचाल्लोपस्य स्थानिवद्भावात् नकारस्य षात् परत्व नेति शङ्कयम्।‘रषाभ्याम्' इति षात्प रस्य हि नस्य णत्वे कर्तव्ये अल्लोपस्य स्थानिवद्भावो नापेक्षित । किंतु णत्वाभावे.तदपेक्षा णत्वाभावश्चाशास्त्रीयत्वात्रातिदेश्य। स्थानिनि सति यत्कार्यं भवति तदेव हि स्थानि वत्सूत्रेणातिदिश्यते । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्येव कार्या भावस्त्वशास्त्रीयत्वान्नातिदेश्य इति स्थानिवत्सूत्रे अवोचाम यद्यपि “अच परस्मिन् इत्यत्र अशास्त्रीय कार्यभावोऽप्यतिदिश्यत इत्यभ्यधायि । तथापि नेह तस्यापि सूत्रस्य प्रवृत्ति रस्ति । स्थानीभूतादच पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्ते । इह चाल्लोपस्थानीभूतदकारात् पर स्यैव णत्वविधानादिति भाव. । ननु ‘अच परस्मिन्’ इति सूत्रे स्थानीभूतादच पूर्वस्मात् परस्य 49