पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१४९
बालमनोरमा ।

॥ अथ आदन्तप्रकरणम् ।।


विश्वपा

२३९ । दीर्घाज्जसि च । (६-१-१०५)

दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात् । वृद्धि विश्वपौ । मवर्णदीर्घ. विश्वपा । यद्यपीह औडि “नादिचि' (सू २६५) इत्येव सिद्भम। जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति । तथापि *गौर्यों ' 'गौर्य इत्याद्यर्थ सूत्रामहापि न्यायत्वादुपन्यस्तम् ।

२४० । आतो धातोः । (६-४-१४०)

अथ आकारान्ता निरूप्यन्ते । विश्वपाः इति ॥ आबन्तत्वाभावात् न सुलोप । एतदर्थमव हल्डयादिसूत्रे सत्यपि दीर्घग्रहणे आब्ग्रहणमिति भाव । विश्व पाति रक्षतात्यर्थे आतोऽनुपसर्गे क ' इति प्राप्ते वाऽसरूपन्यायेन “ आतो मनिन्क्वनिव्वनिपश्च । इति चकाराद्विच् । यद्यपि तत्र 'विजुपश्छन्दसि' इत्यत छन्दसाल्यनुवर्तते । तथापि वदे अनेन विच् । लोके तु 'अन्येभ्योऽपि दृश्यते' इति विच् । अन्ये तु 'किप्च इति सूत्रेण क्विपमाहु । “घुमास्था' इतीत्वन्तु न । “वकारे ईत्वप्रतिषेध ' इति वाति कात् । क्वनिपि पावान इत्येतदर्थं तस्यावश्यकत्वान् । भाष्ये “क्विपस्त्वादन्तेभ्यो भाष्याद्यनु क्तक्विब्भ्येऽनभिधानमेव' इति शब्देन्दुशेखरे स्पष्टम् । एव पावान इत्यत्र वनिपा रूपसिद्धिमा श्रित्य *ईत्वमवकारादाविति वक्तव्यम्’ इति वार्तिक प्रत्याख्यातम्। ततश्च विश्वपा इत्येव । विश्व पा औ इति स्थिते 'प्रथमयो पूर्वसवर्ण ' इति प्राप्ते । दीर्घाज्जसि च ॥ ‘प्रथमयो' इत्यत पूर्वसवर्ण इति “नादिचि' इत्यत नति इचीति च अनुवर्तते । तदाह । दीर्घादित्यादिना ॥ नन्विद् सूत्र व्यर्थम्।'नादिचि' इत्येव सिद्धेरिति शङ्कते। यद्यपीह औङि नादिचीत्येव सिद्ध मिति ॥ ननु जसि विश्वपा अस् इति स्थिते पूर्वसवर्णदीर्घनिषेधार्थमिद सूत्रमावश्यकम् । तत्र ‘नादिचि' इत्यस्याप्रवृत्तेरित्यत आह्। जसि त्विति ॥ मातु पूर्वसवर्णदीर्घनिषध । पूर्वसव र्णदीर्धे सत्यपि जसि विश्वपा इति सिध्यति । तन्निषेधे सत्यपि “अकस्सवणे दीर्घ ' इति कृतेऽपि विश्वपा इत्येव रूप सिध्यति । अत किं तन्निषेधेनेत्यर्थ । परिहरति । तथापीति ॥ इत्यादी ति ॥ आदिना लक्ष्म्याविल्यादिसङ्गह । तत्र ‘नादिचि' इत्यस्य प्रसक्तया तन्निषेध आवश्यक इति भाव । ननु 'दीर्घज्जसि च' इति सूत्र यदि गौयौं इत्याद्यर्थमेव, तर्हि ईदन्ताधिकारे गौरी शब्दनिरूपणावसर एव तदुपन्यासो युक्त इत्यत आह । इहापि न्याय्यत्वादिति ॥ विश्व पावित्यत्र ‘नादिचि' इत्यस्य 'दीर्घाज्जसि च' इत्यस्य च प्राप्तौ परत्वेन 'दीर्घाज्जसि च' इत्यस्यैव उपन्यासौचित्यादित्यर्थ । 'अमि पूर्व ' विश्वपाम् । औटि विश्वपौ । शसि विश्वपा अस् इति स्थिते पूर्वसवर्णदीर्धे प्राप्त । आतो धातोः ॥ अङ्गस्येति भस्येति चाधिकृतम् । धातोरित्यात