पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१५७
बालमनोरमा ।

२५६ । ओत । (७-३-११८)

इदुद्भया परस्य डेरोत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेष हरिवत् । शोभन सखा सुमखा । सुसखायौ । सुसखाय योगङ्गत्वात्तदन्तेऽपि प्रवृत्ति समुदायस्य सखिरूपत्वाभावात् * असखि (सू २४३) इति निषेधाप्रवृत्तेर्घिसज्ञा । सुसखिना । सुसखये । डमिडसो र्गुणे कृते कृतयणादेशत्वाभावात् ख्यत्यात् (सू २५५) इत्युक्त्व न सुसखे । सुसखावित्यादि । एवमतिशयित सखा अतिसखा । “परम सरवा यस्य


दकारस्य उकारे रुत्वविसगो । डो सखि इ इति स्थिते घित्वाभावात् “ अञ्च घे ' इत्यस्याप्र वृत्त्या सवर्णदीर्घे प्राप्ते । औत् ॥ 'इदुद्भग्राम्' इति सूत्रमनुवर्तते। डेगम् इत्यतो डेरिति प्रवर्तते । नदीमञ्जकेषु तु “इदुभ्याम् ’ इति पूर्वसूत्र प्रवर्तते अनस्सूत्रद्वयविषयादन्यस्सखि शव्द एवास्य सूत्रस्य विषय इति व्यक्तम् । एवञ्च उकारानुवृत्तिव्यैर्थेत्यत आह । उकारेति ॥ उकारानुवृत्ति अच्च घे इत्युत्तरसूत्रेऽनुवृत्त्यर्थेत्यर्थ । सख्यौ इति ॥ डेरौत्वे याण रूपमिति भाव। सुसखेति ।। प्रादिसमास । राजाहस्सरिसम्यष्टच्' इति टच्तु न भवति ‘न पूज नात्' इत निषधात् । अनड् सौ, उपधादीर्घ , हरडयादलोप नलोप इति नकारलोप इतिभाव । सुसखायौ । सुसखाय इति ॥ णिद्वद्राव वृद्धि आयादेश इति भाव । नन्व नड्णिद्वत्वे सखिशब्दस्य विधीयमाने कथ सुसखिशव्दे स्यातामित्यत आह । अनड इत्या दि ॥ अङ्गाधिकारस्थतया 'पदाङ्गाधिकारे' इति परिभाषया सखिशब्दान्तेऽपि प्रवृत्तिरित्यर्थ। नन्वेव सति सुसखिशब्दे असखि इति पर्युदासात् घित्वाभावे नात्वादि न स्यादित्यत आह समुदायस्येति ॥ नच सुसखिशब्दस्य सखिशब्दरूपत्वाभावेऽपि सखिशब्दान्तत्वादसखीति पर्युदासोऽपि दुर्निवार इति वाच्यम् शेषेो घ्यसखि' इत्यस्य पदाङ्गाधिकारस्थत्वाभावादिति भाव । सुसखिनेति । घित्वान्नात्वे रूपम् । सुसखये इति ॥ घेर्डिति ’ इति गुणे अया देश ङसीति । डसिडसो घोर्डिति इति गुणे कृते 'ख्यत्यात्' इत्युत्त्व नेत्यन्वय कुत इत्यत आह । कृतयणादेशत्वाभाव्दिति ।। ख्यत्यात्' इत्युत्त्व नेत्यन्वय । कुत इत्यत आह ।कृतयणादेशत्वाभावादिति ।। ख्यत्यात् इत्यत्र कृतयणादेशनिर्देशेन यत्र यणादेशप्रवृत्तिस्तत्रैवोत्त्वप्रवृत्तेरिति भाव । सुसखेरिति डसिङसोरेतदूपम् । सुस्सखा विति ॥ ‘अच्च घे' इत्यौत्वम् । एवमिति ॥ सुसखिशब्दवदित्यर्थ । अतिसखेति ॥ प्रादि समास “न पूजनात्' इति न टच् । वस्तुतस्तु उदाहृते सुसखिशब्दे अतिसखिशब्दे च घि सज्ञा न भवत्येव । ‘शेषो घ्यसखि' इत्यत्र हि असखीति शेषविशेषणम् । तदन्तविधि । सखि शब्दान्तभिन्नश्शेषो घिसञ्जक इति लभ्यते अत एव 'यस्यति च' इति सूत्रे “ईकारे परत इकारलोपे किमुदाहरणम् । सखीत्यत्र 'सख्यशिश्चीति भाषायाम् इति डीषि इकारलोप नच सवर्णदीर्घेण निर्वाहश्शङ्क्य सखीमातिक्रान्त अतिसखि । प्रादिसमास गोस्त्रियो