पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
[इदन्त
सिद्धान्तकौमुदीसहिता

लुक्श्लुलुप्शब्दै कृत प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञ स्यात् ।

२६१ । षड्भ्यो लुक् । (७-१-२२)

षड्भ्य परयोर्जश्शसोर्लुक् स्यात्

२६२ । प्रत्ययलोपे प्रत्ययलक्षणम् । (१-१-६२)

प्रत्यये लुप्तेऽपि तदाश्रित कार्य स्यात् । इति * जसि च' (सू २४१) इति गुणे प्राप्रे ।

२६३ । न लुमताङ्गस्य । (१-१-६३)

लुक् श्लु लुप् एते लुमन्त । लुमता शब्देन लुप्ते तन्निमित्तमङ्ग कार्य न स्यात् । कति । कति । कातिभि । कतिभ्य । कतिभ्य । ।


प्रतीयते । एव सति एकस्यैव प्रत्ययादर्शनस्य तिस्रोऽपि सज्ञास्स्यु । ततश्च हन्तीत्यत्र शब्लुकि 'श्लौ' इति द्वित्व स्यात् । जुहोतीत्यत्र श्लौ सति “उतो वृद्धिर्लुकि हलि” इति वृद्धिस्स्यात् । अतो नैवमर्थ । किन्तु लुक्श्लुलुप् इत्यनुवर्तते । ततश्च लुक् श्लु लुप् इत्युच्चार्य विहित प्रत्यय स्यादर्शन यथासख्यपरिभाषया क्रमात् लुगादिसज्ञ स्यादिति लम्यते । अतो नोक्तसङ्कर इत्यभि प्रेत्य आह । लुक्श्लुलुप्शब्दैरित्यादिना ।। “फले लुक्, जुहोत्यादिभ्य श्लु, जनपदे लुप् इत्यादिविधिप्रदेशेषु “अख्य सूत्रस्य शाटक वय' इतिवद्भाविसज्ञाविज्ञानात् नान्योन्याश्रय । तदेव कतिशब्दस्य षट्सज्ञायाम् । षड्भ्यो लुक् ॥ जश्शसोरित्यनुवर्तते । तदाह । षड्भ्यः प रयोरित्यादिना ॥ जसि लुप्तेऽपि 'जसि च' इति गुणमाशङ्कितुमाह। प्रत्ययलोपे प्रत्यय लक्षणम् ॥ प्रत्यय लक्षण निमित्त यस्य तत् प्रत्ययलक्षणम् । प्रत्ययस्य लोपे सति प्रत्ययनिमित्तक कार्य स्यादित्यर्थ । फलितमाह । प्रत्यये लुपतेऽपीत्यादिना ।। स्थानि वद्भावादेव सिद्धे अल्विध्यर्थमिद सूत्रम् । यत्र प्रत्ययस्यासाधारण रूप प्रयोजक तदेव कार्य प्रत्ययलोपे सति भवतीति नियमार्थश्चेति भाष्यादिषु स्पष्टम् । इति जसि चेतीति ॥ अनेन सूत्रेण लुप्त प्रत्ययमाश्रित्य ‘जसि च' इति गुणे प्राप्त इत्यर्थ । न लुमताङ्गस्य । प्रत्ययलोपे प्रत्ययलक्षणमित्यनुवर्तते । लु इत्येकदेशोऽस्यास्तीति लुमान् । लुक्शब्द इलुशब्द लुप्शब्दश्च । तेन शब्दन प्रत्ययलोपे विहिते सति प्रत्ययनिमित्तकमङ्गकार्य न स्यादित्यर्थ । तदाह । लुक्श्लु इत्यादिना । अङ्गस्य इत्यनुक्तौ पञ्च सप्त इत्यादौ 'सुप्तिडन्तम्’ इति पद सज्ञा न स्यात् । जश्शसोर्लुका लुप्तत्वात् । ततश्च “न लोप प्रातिपदिकान्तस्य’ इति नलोपेो न स्यात् । अतोऽङ्गस्येत्युक्तम् । एवञ्च जसि लुका लुप्ते प्रत्ययलक्षणाभावात् 'जसि च' इति गुणो न भवति इत्यभिप्रेत्योदाहरति । कतीति । प्रसङ्गादाह । अस्मदिति । त्रिष्विति । पुस्रीनपुसकेष्वित्यर्थ । सरूपाः इति । समानानि रूपाणि येषामिति विग्रह ।