पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१६३
बालमनोरमा ।

॥ अथ ईदन्तप्रकरणम् ॥



वातप्रमी ' (उ ४४१) इत्युणादिसूत्रेण माड ईप्रत्यय । स च कित् । वात प्रमिमीते इति वातप्रमी । ‘दीर्घाज्जसि च'(सू२३९) । वातप्रम्यौ। वानप्रम्य । हे वातप्रमा । “ अमि पूर्वे ' (सू १९४) । वातप्रमीम् । वातप्रम्यौ । वातप्रमीन् । वातप्रम्या । वातप्रमाभ्याम् । वातप्रम्ये । वातप्रमाभ्याम् । वातप्रम्य । वातप्रमीभ्याम् । वातप्रम्य । वातप्रम्यो । वातप्रमम्याम् । दीर्घत्वान्न नुट् । डौ तु सवर्णदीर्घ । वातप्रमी । वातप्रम्यो । वातप्रमीपु । एव यीपायादय । यान्त्यनेनेति ययोर्मार्ग । पाति लोकमिति पपी सूर्य । “यापो किद्वे च' (उ ४३९) इति ईप्रत्यय । किबन्तवातप्रमीशब्दस्य


अथेदानीमाकारान्ता निरूयन्ते । तत्र वातप्रमीशव्दो द्विधा । ‘माड् माने'इति धातो राप्रत्ययान्त किबन्तश्च । तत्र प्रथम व्युत्पादयति । वातप्रमीरित्यादिना ॥ किदित्यन न्तर निपात्यते इति शेष । वातमिति ॥ वातमित्युपपदे कर्तरि माड्धातोरीप्रत्यये कित्त्वात् ‘आ तो लोपइटि च' इत्याल्लोपे ‘उपपदमतिड्’ इति समासे तस्मात् सुबुत्पत्तौ वातप्रमीरिति प्रथमैकवच नम् । अडयन्तत्वान्न सुलोप । एतदर्थमेव हन्डयादिसूत्रे सत्यपि दीर्घग्रहणे डीब्ग्रहणमिति भाव । दीर्घादिति ॥ वातप्रमी ओ इति स्थिते “दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घे निषिद्धे ‘इको यणचि' इति यणि वातप्रम्याविति रूपमित्यर्थ ! हे वातप्रमीरिति । दीर्घान्तत्वात् ‘हूस्वस्य गुण' इति न । अमीति ॥ वातप्रमी अम् इति स्थिते “ आमि पूर्व ’ इति पूर्वरूपे वातप्रमी मिति रूपमित्यर्थ । “एरनकाच ’ इति यण्तु न । ईप्रत्ययान्तस्य धातुत्वाभावात् । वात प्रमीनिति ॥ पूर्वसवर्णदीर्घ े“तस्माच्छस ' इति नत्वम् । वातप्रम्येति ॥ अघित्वात् ‘आडो नाऽस्त्रियाम्' इति नाभावस्याभावे यण् । वातप्रम्ये इति ॥ अघित्वात् डेडसिडस्सु घेर्डिति’ इति गुणो न । वातप्रम्यामिति ॥ आमि यणादेशे रूपम् । दीर्घत्वान्न नुडिति भाव । ह्रस्वनद्याप' इति ह्रस्वग्रहणादिति भाव । ङौ त्विति ॥ वातप्रमी ई इति स्थिते परत्वाद्यणा देश बाधित्वा सवर्णदीर्घे वातप्रमी इति रूपम् । अघित्वादिदुदन्तत्वाभावाच्च “अञ्च घे ' इति औत्' इति च, न भवति “ वस्तुतस्तु 'ईदूतो च सप्तम्यर्थे' इति सूत्रे सप्तम्यन्तमीदृ दन्त लोके नास्ति । “अतस्सोमो गौरी अधिश्रित , मामकी तनू' इति वेद एव तदुदाहरणम् इतिभाष्यविरोधाद्वातप्रमी इति सप्तम्यन्तस्य लोके प्रयोगो नेत्यनुमीयते, इति शब्देन्दुशेखरे स्पष्टम् । यापोरिति ॥ 'यापेो किङ्वे च' इति औणादिकसूत्रम् । याधातो, पाधातोश्च इप्रत्ययस्यात् स कित् । प्रकृतिभूतयोस्तयोर्द्वित्वञ्चेत्यर्थ । कित्त्वात् “ आतो लोप इटेि च' इत्याल्लोप । अभ्यासहूस्व । क्विबन्तवातेति ॥ 'माडू माने' इत्यस्मात् कर्तरि क्विपि