पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
[इदन्त
सिद्धान्तकौमुदीसहिता


त्वाम शसि डौ च विशेष' । वातप्रम्यम् । वातप्रम्य । वातप्रम्यि । एरनेकाच (सू २७२) इांते वक्ष्यमाणो यण् । प्रधीवत् । बह्वय श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घडयन्तत्वात् “हलडयाप्' (सू २५२) इति सुलोप ।

२६६ । यू स्त्र्याख्यो नदी । (१-४-३)

ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्त . । “प्रथमालिङ्गग्रहणश्च' (वा १०३६) पूर्व स्रयाख्यस्योपसर्जनत्वेऽपि इदानी नदीत्व वक्तव्यमित्यर्थ ।


घुमास्था' इति ईत्वे वातप्रमीशब्द इति केचित् । तन्न । “ईत्वमवकारादौ' इति वार्तिकविरोधात् 'मीञ् हिंसायाम्' इति मीधातो किपि तु वातप्रमीशब्दो निर्वाध । वक्ष्यमाणो यणिति ॥ अमि पूर्वरूप, शसि पूर्वसवर्णदीर्घ, डौ सवर्णदीर्घ, च बाधित्वा परत्वात् 'एरनेकाच ' इति यण् । ईकारान्तधातुत्वादिति भाव । प्रधीवदिति ॥ प्रकृष्ट न्यायतीति प्रधी । “ध्यायतेस्सम्प्रसारणञ्च' इति क्विपि यकारस्य सम्प्रसारणमिकार । सम्प्रसारणाच्च' इति पूर्वरूपम् । “हल ' इति दीर्घ । अस्य च ईकारान्तधातुत्वात् अमि शसि डौ च “एरनेकाच ' इति यणादेश । बह्वय. इति ॥ 'बह्वादिभ्यश्च' इति डीष् । श्रेयस्यः इति ॥ अतिप्रशस्ता इत्यर्थ । “ द्विवचनविभज्योपपदे ' इति ईयसुन्। । “ प्रशस्यस्य श्च इति श्च । 'उगितश्च' इति डीप् । बहुश्रेयसीति ॥ 'स्त्रिया पुवत्' इति पुवत्वम् । गोस्त्रियो ' इति हूस्वस्तु न । “ईयसो बहुव्रीहेर्नेति वाच्यम्' इति तन्निषेधात् । बहुश्रेयसी स् इति स्थिते प्रक्रिया दर्शयति । दीर्घडयन्तत्वादिति । ननु श्रेयसीशब्द एव डयन्त । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नच “स्त्रीप्रत्यये न तदादिनियम ' इति निषेधान्नेह तदादिनियम इति वाच्यम् । अनुपसर्जन एव स्त्रीप्रत्यये हि न तदादिनियम इति प्रतिषेध । इहतूपसर्जनत्वात्तदादिनियमोऽस्त्येवेति चेदस्तु श्रेयसीशब्दस्यैव डयन्तत्व, नतु बहुश्रेयसीशब्दस्य । तथाच हत्डयादिलोपोऽत्र निर्बाध । सो डयन्तात् श्रेयसीशब्दात्पर त्वस्य अनपायात् । नहि हल्डयाब्भ्य इति विहितविशेषणम् । प्रमाणाभावात् । या सा का इत्यादावव्याप्तेश्च । तत्र सोष्टाबन्ताद्विहितत्वाभावात् । यत्तत्किमिति हलन्तेभ्यस्सुबुत्पत्तौ त्यदाद्यत्वे सत्येव टाप प्रवृत्ते । नच तत्र हलन्ताद्विहितत्वेन निर्वाहश्शङ्कय । य स क इत्यादावत्रिव्याप्तेश्च । कर्ता सखा इत्यादावव्याप्तिश्चेत्यास्ता तावत् । “दीर्घाज्जसेि च' इति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्यौ । बहुश्रेयस्य । हे बहुश्रेयसी स् इति स्थिते न दीकार्य वक्ष्यन् नदीसज्ञामाह । यूस्त्र्याख्यौ नदी ॥ ईश्व ऊश्च यू । पूर्वसवर्णदीर्घ । दीर्घाज्जसि च ’ इति निषेधाभावश्छान्दस । व्याख्यानाद्दीर्घयोरेव ग्रहणम् । स्त्रियमाचक्षाते स्त्रयाख्यौ । शब्दावित्यर्थौलभ्यते । यू इति तद्विशेषणम् । तदन्तविधि । स्त्रियामित्येव सिद्धे आख्याग्रहण नित्यस्त्रीलिङ्गलाभार्थम् । द्वित्वे नदीत्येकवचन छान्दसम् । तदाह । ईदू दन्तावित्यादिना ॥ यू किम् । मात्रे । “आण्नद्या ’ इति न भवति । स्त्रीलिङ्गाविति