पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
[ईदन्त
सिद्धान्तकौमुदीसहिता


२७३ । न भूसुधियोः । (६-४-८५)

एतयोर्यण् न स्यादचि सुपि । सुधियौ । सुधिय इत्यादि । सखाय मिच्छति सखीयति । तत. क्विप् । अलोपयलोपौ । अलोपस्य स्थानिवत्वाद्यणि प्राप्ते * कौ लुप्त न स्थानिवत्' (वा ४३१) । एकदेशविकृतस्यानन्यतयानड्


त्वम् । नह्यत्र वृक्षात् पर्ण पततीत्यत्र पर्णविश्लेषे वृक्षस्येव भयविश्लेषे वृश्चिकस्य अवधित्व मस्ति । वृक्षे पर्णवत् वृश्चिके सश्लेषाभावात् । विश्लेषस्य सश्लेषपूर्वकत्वात् । उक्तञ्च भाष्ये विवक्षात कारकाणि भवन्ति ' इति । प्रकृते च वृश्चिके अपादानत्वारोपस्य वक्त्रधीनत्वात् इह च तदनारोपात् सम्बन्धमात्रविवक्षया षष्ठीमाश्रित्य वृश्चिकस्य भीरिति षष्ठीसमासे वृश्चिक भीशब्दस्य व्युत्पत्तिराश्रीयते । ततश्च कारकेतरपूर्वकत्वात् नात्र यणिति भाव । नच वृश्चिका द्भीरित्यादौ बुद्धिकृतमेवापादानत्वमादाय पञ्चम्युपपत्ते “भीत्रार्थानाम्' इति व्यर्थमिति वाच्यम् । तस्य सूत्रस्य भाष्ये प्रत्याख्यातत्वेन इष्टापतेरित्यलम् । परिहारान्तरमाह । वृश्चिकसम्बन्धिनीति ॥ उत्तरपदेति । वृश्चिकसम्बन्धिनीति पूर्वपदे उत्तरखण्डस्य सम्बन्धिनीशब्दस्य लोप । शाकपार्थिवादित्वादित्यर्थ । सुष्ठु ध्यायतीति सु शोभना धीर्यस्येति वा विग्रहे सुधीशब्द । अत्र अजादौ परे “एरनेकाच ' इति प्राप्ते । न भूसुधियोः ॥ 'इणो यण्’ इत्यत यणिति * ओ सुपि' इत्यतस्सुपीति * इको यणचि' इत्यत अचीति चानुवर्तते । तदाह । एतयोरित्यादिना । एतयोरिति सूत्रोक्तभूसुधियो परामर्श । अचीति ॥ अजादावित्यर्थ । यणि प्रतिषिद्धे इयडमभिप्रेत्य आह । सुधियाविति ॥ आदिना अजादि सर्वसङ्गह । प्रधीवदूपाणि । इयडेव विशेष । अचीति वस्तुस्थिति । अनजादौ यण प्रसक्तव्य भावात् । सुपीति किम्। सुधीभिरुपास्य सुद्धयुपास्य । ‘इको यणचि' इति तु भवत्येव । “अनन्त रस्य” इति न्यायेन “एरनेकाच , ओ सुपि' इति च विहितयण एव प्रतिषेधात् । वस्तुतस्तु सुपीति चानुवर्तनीयम् । “एरनकाच ' इति यणो ह्यत्र न प्रसक्ति । तस्य अजादिप्रत्यये विधानात् । उपास्यशब्दस्य प्रत्ययत्वाभावात् । सुधिया उपास्य सुद्धयुपास्य, इत्यत्र तु अन्तर्व र्तिनी विभक्तिमाश्रित्य “एरनकाच ' इति यणेो “न भूसुधियो ' इति प्रतिषेधेऽपि उपास्य इत्यचमाश्रित्य ‘इको यणचि' इति भवत्येव । ‘अनन्तरस्य इति न्यायेन तस्यात्र प्रतिषेधाभावादित्य लम् । सखीयतीति ॥ ‘सुप आत्मन' इति सखीशब्दात् क्यचि कृते ‘अकृत्सार्वधातुकयो' इति दीर्घ सखीयतीति रूपम् । ततः क्विबिति ॥ तस्मात् सखीशब्दात् ‘सनाद्यन्ता' इति धातुसज्ञ कात् “क्विप्च' इतिसूत्रेण किबित्यर्थं । अल्लोपयलोपाविति ॥ “ अतो लोप ' इति यकारा दकारस्य लोप * लोपो व्यो ' इति यलोप इत्यर्थ । यलोपे कर्तव्ये अल्लोपस्तु न स्थानिवत् । ‘न पदान्त' इति यलोपे स्थानिवत्वनिषेधात् । स्थानिवत्वादिति ॥ * अच परस्मिन्’ इत्यने. नेति शेष । यणि प्राप्ते इति ॥ खकारादीकारस्य ‘इको यणचि' इत्यनेनेति शेष । नचान्तर्व र्तिविभक्तिसुपा पदान्तत्वात् ‘न पदान्त' इति निषेधश्शङ्कय । ‘न क्ये' इति क्यचि नान्तस्यैव हि पदत्वात्। क्वौ लुप्तमिति ॥ न पदान्तसूत्रे क्विलुगुपधात्वचड्परनिर्ह्रासकुत्वेषूपसङ्खयानम् ’ इति