पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१७१
बालमनोरमा ।

णित्वे । सखा । सखायौ । सखाय । हे सखी । अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते । ततोऽपि परत्वात् 'सख्युरसंबुद्वौ' (सू २५३) इति प्रवर्तते । सखायम् । सखायौ । शसि यण् । सख्य । सह खेन वर्तत इति मख । तमिच्छतीति सखी । सुखमिच्छतीति सुखी । सुतमिच्छतीति सुती । सख्यौ । सुख्यौ । सुत्यौ । “ख्यत्यात्' २५५ इति दीर्घस्यापि ग्रहणादुकार सख्यु । सुख्यु । सुत्यु । लूनमिच्छतीति लूनी । क्षाममिच्छतीति क्षामी । प्रस्तीममिच्छतीति प्रस्तीमी । एषा डसिडसोर्यण । नत्वमत्वयोरसिद्धत्वात् ख्यत्यात्-' (सू २५५) इत्युक्त्वम् । लून्यु . । क्षाम्यु । प्रस्तीम्यु । वार्तिके क्विलुगित्यशस्यायमनुवाद । तत्र लुगिति लोपो विवक्षित इति तत्रैव भाष्ये स्पष्टम् । लुप्तमिति भावे त्क्त । क्विप्प्रत्ययपरको लोप न स्थानिवदित्यर्थ । ततश्च खकारादीकारस्याच्पर कत्वाभावात् न यणिति भाव । यद्यपि “न पदान्त' इतिसूत्रे क्वौ लुप्त न स्थानिवदिति निरा कृत्य, क्वौ विधि प्रति न स्थानिवदित्येव स्वीकृतम् । तथापि गोमत्यते क्विपि गोमानिति भाष्यात् क्वौ लुप्तन्न स्थानिवदित्यपि क्वचिदस्तीति शब्देन्दुशखरे स्थितम् । ततश्च सखायमि च्छतीत्यर्थे सखी इति ईदन्त रूप स्थितम् । ततस्सुबुत्पत्ति । अनङ्गणित्वे इति ॥ 'अनड् सौ, सख्युरसम्बुद्धौ' इत्युभाभ्यामिति शेष । इदन्तसखिशब्दस्य विधीयमाने अनङ्कणित्वे कथ सखीशब्दस्य ईदन्तस्य भवेतामित्यत आह । एकदेशेति । हे सखीरिति ॥ अडय न्तत्वान्न सुलोप । स्त्रीत्वाभावान्नदीत्वाभावात् नदीकार्य न भवति । यणि प्राप्ते इति ॥ 'एरने काच ' इत्यनेनेति शेष । शसि यणिति ॥ पूर्वसवर्णदीर्घपवादो यण् । कृतपूर्वसवर्णदीर्घ त्वाभावान्नत्व नेति भाव । सख्या । सख्ये । सख्यु । सख्यो । सख्यौ । सह खेनेति । खमाकाश खकारो वा । तेन सहेति तुल्ययोगे' इति बहुव्रीहि । ‘वोपसर्जनस्य’ इति सभाव । तमिच्छतीति ॥ सखमात्मन इच्छति इत्यर्थे 'सुप आत्मन ' इति क्यच् । “क्यचि च' इती त्वम् । ‘सनाद्यन्ता' इति धातुत्वात् क्विपि अल्लोपयलोपयो सखीशब्द । एव सुखीशब्द , सुती शब्दश्च । सखीरिति ॥ अडयन्तत्वान्न सुलोप । सख्यावित्यादि ॥ अजादौ “एरनेकाच इति याणिति भाव । सख्यम् । सख्य । सख्या । सख्ये । दीर्घस्यापीति । एतदर्थमेव तत्र कृतयणा निर्देश इति भाव । सख्याम् । सख्यि । सुखीसुतीशब्दयोरप्येवम्। लूनीरिति ॥ ‘लूञ् छेदने' क्त । “ल्वाविभ्य ' इति नत्वम्। क्याच ईत्वम् । अडयन्तत्वान्न सुलोपः। ‘क्षे क्षये क्त । “ आदेच उपदेशेऽशिति ’ इत्यात्त्वम् । ‘क्षायो म' इति मत्वम्। क्यजादि पूर्ववत्। प्रस्ती मीरिति ।। ‘स्त्यै, ष्टयै, शब्दसङ्घातयेो 'क्त । ‘आदेच' इत्यात्त्वम्। ‘प्रस्त्योऽन्यतरस्याम्' इति म । स्त्य प्रपूर्वस्य' इति सम्प्रसारणम्। 'सम्प्रसारणाच्च' इति पूर्वरूपम् । ‘हल' इति दीर्घ । क्य जादि पूर्ववत् । सखी, सुतीत्यादिवदूपाणि । ङसिङसोर्यणिति ॥ 'एरनेकाच ' इत्यनेनेति शेष । असिद्धत्वादित्यनन्तर त्यात् परत्वादिति शेष । शुष्कीयतेरिति ॥ *इक्रश्तिपौ धातुनिर्देशे, इति श्तिपा निर्देशोऽयम् । शुष्कमात्मन इच्छतीत्यर्थे क्यजन्तात् शुष्कीयधातो