पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१७५
बालमनोरमा ।

२८० । रात्सस्य । (८-२-२४)

रेफात्संयोगान्तस्य सस्यैव लोप , नान्यस्य, इति रेफस्य विसर्ग । क्रोष्टु । आमि परत्वात्तृज्वद्भावे प्राप्ते “नुमचिरतृज्वद्भावेभ्यो नुट पूर्वविप्रतिषेधेन ' (वा ४३७४) । क्रोष्टृरनाम् । क्रोष्टरि । क्रोष्ट्रो. । पक्षे हलादौ च शम्भुवत् ।

      इत्युदन्ता ।

॥ अथ ऊदन्तप्रकरणम् ॥


हू'हूः । हूह्वौ । हूह्न । हूहूम्। हूह्वौ । हूहून इत्यादि । अतिचमूशब्दे तु'

विरोधाच्चेत्यलम् । क्रोष्टुर् स् इति स्थिते । रात्सस्य । “सयोगान्तस्य लोप ' इत्येव सिद्धे नियमार्थमिदमित्याह । सस्यैवेति ॥ तेन ऊर्क इत्यादौ न सयोगान्तलोप । रेफस्य विसर्गः इति ॥ 'खरवसानयो ? इति विसर्ग इत्यर्थ । परत्वादिति ॥ परत्वान्नुट वाधित्वा तृज्वत्वे कृते ततो नुटि 'नामि' इति दीर्घ णत्वे कृते क्रोष्टूणामिति स्यादित्यर्थ न च नुट् नित्य इति वाच्यम् । तृज्वत्वे कृते सन्निपातपरिभाषया नुटो दुर्लभत्वात् । नुम चिरेति ॥ अविरेत्यनुकरणम् । अचिर इति विहितो रेफो विवक्षित । प्रकृतिवदनुकरण भवतीति त्वनित्यम् । ततश्च चिरेत्यस्य समासप्रवेशेऽपि न लुक् । क्रोष्टूनामिति ॥ तृज्वत्त्व बाधित्वा नुटि कृते 'नामि' इति दीर्घ रूपम् । क्रोष्टरीति ॥ तृज्वत्वे क्रोष्टृ इ इति स्थिते 'ऋतो डेि' इति गुणे रपरत्वे रूपम् । क्रोष्टृोरिति ॥ तृज्वत्वे ऋकारस्य यण रेफ । पक्षे इति ॥ तृतीयादिष्वजादिषु तृज्वत्वाभावपक्षे इत्यर्थ । ननु 'तृज्वत्कोष्टु. स्त्रियाञ्च, विभाषा तृतीयादिष्ववि' इति त्रिसूत्री व्यर्था । सृगालवाचिनो क्रोष्टक्रोष्टुशब्दयो स्वतन्त्रयोस्सत्त्वादिति चेत् । श्रृणु । सर्वेनामस्थाने स्त्रियाश्च ऋदन्तस्यैव केोष्टुशब्दस्य प्रयोग । तृतीयादिष्वजादिषु तु उभयस्य, शसि हलादिषु, च ऋदन्तस्यैवेति नियमार्था त्रिसूत्रीति ॥

इति उदन्ता ।



अथ ऊदन्ता निरूप्यन्ते । हूहूरेिति ॥ गन्धर्वविशेषवाचि अव्युत्पन्न प्राति पदिकमेतत् । हूह्णौ । हूह्ण, इत्यादि । “दीर्घज्जसि च' इति पूर्वसवर्णदीर्घनिषेधः । ‘इको यणवि' इति यणि रूपम् । हे हूहू ।हूहूम् । हूह्णौ । हूहून् । हृूह्वा । हृूहे । हूह्णो । हो । हूह्णाम् । हूह्णि । अतिचमूशब्दे त्विति ॥ चमूमतिक्रान्त अतिचमू । ‘अत्या