पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
[ऊदन्त
सिद्धान्तकौमुदीसहिता

नदीकार्य विशेष । हे अतिचमु । अतिचम्वै । अतिचम्वा । अतिचम्वाः । अतिचमूनाम् । अतिचम्वाम् । स्वलपू ।

२८१ । ओः सुपि । (६-४-८३)

धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्या नेकाचोऽङ्गस्य यण् स्यादजादौ सुपि । ‘गतिकारकेतरपूर्वपदस्य यण् नेष्यते (वा ५०३४) । खलप्वौ । खलप्व , इत्यादि । एवं सुल्वाद्य । “अनेकाच किम् । ल् । लुवौ । लुव | * धात्ववयव -' इति किम् । उल्लूः । उल्ल्वौ उल्ल्व। असंयोगपूर्वस्य' किम् । कटप्रू । कटप्रवेौ । कटप्रव । { गति इत्यादि किम्। परमलुवौ । “सुपि' किम्। लुलुवतु । स्वभू । “न भूसुधियो (सू २७३) स्वभुवौ । स्वभुव । एवं स्वयम्भू ।

२८२ । वर्षाभ्वश्च । (६-४-८४))


दय क्रान्ताद्यर्थे' इति समास । स्त्रीप्रत्ययान्तत्वाभावात् 'गोस्त्रियो इति ह्रस्वो न भवति । नदीकार्यमिति ॥ ‘प्रथमलिङ्गग्रहणश्च' इति वचनादिति भाव । खलपूरिति ॥ खल पुनातीति क्विप् । खलपू औ, अम्, इति स्थिते । “ अचि श्नुधातु' इति उवडि प्राप्त । ओ. सुपि ॥ 'एरनेकाच ' इति सूत्र एरिति वर्जमनुवर्तते । * अचि श्नुधातु इत्यत अचीत्यनुवृत्तम् । तेन सुपीति विशेष्यते । तदादिविधि । “ इणो यण् ? इत्यत यणित्यनुवर्तते । तदाह । धात्ववयवेत्यादिना । गतिकारकेति ॥ इदमपि वार्तिकम् । अत्र अनुवर्तते इति भाव । खलप्वौ, खलप्वः, इति ॥ कारकपूर्वकत्वादिह यणिति भाव । हे खलपू । खलप्वम् । खलाप्वौ । खलप्व । खलत्वा । खलप्वे । खलप्व । खलप्व । खल प्वो । खलप्वि । इह अजादौ “एरनकाच ' इति यण असम्भवात् उवडि प्राप्त अनेन सूत्रेण यणि हूवपम् । उवडोऽपवाद इति फलितम् । इयडुवडौ “एरनेकाच ' इति * ओ सुपि इति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घपवादा । एव सुल्वादयः इति ॥ सुष्ठु लुनातीति सुलू । गतिपूर्वकत्वादिहापि यण् । आदिना केदारलरित्यादिसङ्गह । कटप्रूरिति । 'प्रु गतौ' क्विब्वचि' इत्यादिना केिप् । उकारस्य दीर्घश्च । परमलुवाविति ॥ परमश्वासौ लूश्चेति विग्रह् । गतिकारकेतरपूर्वकत्वान्न यण् । लुलुवतुरिति ॥ अतुसि लुल्ल् इत्यस्य अनेका च्त्वेऽपि सुप्परकत्वाभावान्न यणिति भाव । स्वभूरिति । स्वस्मात् भवतीति क्विप् । कार कपूर्वकत्वाद्यणि प्राप्त आह । न भूसुधियोरिति ॥ वर्षासु भवति वर्षाभू । वर्षर्तावुत्पन्न इत्यर्थ । वर्षाशब्दो नित्यस्त्रीलिङ्गबहुवचनान्त । “ अप्सुमनस्समासिकतावर्षाणा बहुत्वञ्च' इति लिङ्गानुशासने स्रयधिकारे सूत्रकृतोक्त्ते । वर्षाभूर्दर्दुरे पुमान्’ इति यादव । ‘न भूसुधियो इति निषेधे प्राप्ते । वर्षाभ्वश्च ॥ ‘ओः सुपि’ इत्यनुवर्तते । ‘अचि श्नुधातु' इत्यत. अचीति’च