पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६५
बालमनोरमा


अत्र गौश्चरति । हरी एतौ । “नित्यम्' इति किम् । “हरी एतौ' इत्यादावय मेव प्रकृतिभावो यथा स्यात्, “ इकोऽसवर्णे-' (सू ९१) इति ह्रस्वसमु च्चितो मा भूत् ।

९१ । इकोऽसवर्णे शाकल्यस्य हृस्वश्च । (६-१-१२७)

पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा । अत्र * ह्रस्वविधि सामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारो न कर्तव्य ' इति भाष्ये


भवति । ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्य अस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यः ग्रहण किमर्थमिति पृच्छति । नित्यमिति किमिति ॥ उत्तरमाह । हरी एताविति ॥ नित्यग्रहणे सत्येव हरी एतावित्यादौ ग्लुतप्रगृह्या अचीत्ययमेव केवल प्रकृतिभावस्स्यादित्यर्थः । यथाशब्दो योग्यतायाम् । अयमेव प्रकृतिभाव प्राप्तु योग्य । स च नित्यग्रहणे सति प्राप्नु यादित्यय एवमग्रेऽग्येवञ्जातीयकेषु एवशब्दव्यवच्छेद्य दर्शयति । इक इति ॥ “इकोऽ सवर्णे शाकल्यस्य ह्रस्वश्च' इति वक्ष्यमाण हूस्वसमुच्चित प्रकृतिभाव माभूत् । न भवेत् माडि लुड् सर्वलकारापवाद । अकृते सति नित्यग्रहणे परत्वात् शाकलह्रस्वसहितप्रकृतिभाव प्रसज्येत । नित्यग्रहणे कृते तु तत्सामर्थ्यादेव परमपि शाकल ह्रस्वसमुच्चितप्रकृतिभाव लुतप्रगृह्या इति केवल प्रकृतिभावो बाधत इत्यर्थ । इकोसवर्णे ॥ इक इति षष्ठी । एड पदान्तादित्यत पदान्तादित्यनुवर्तते । तच्च षष्ठयन्ततया विपरिणम्यते । अचीति चावर्तते । ततश्च स्येक असवर्णेऽचि परे हृस्वस्यादित्येक वाक्यम् । चकारात् प्रकृत्यान्त पाद इत्यत प्रकृत्येत्यनुकृष्यते । ह्रस्व इति तत्रापि सम्बध्द्यते । ततश्च उक्तो ह्रस्व प्रकृत्या स्वभावेन अवतिष्ठत इति वाक्या न्तर सम्पद्यते । फलितमाह । पदान्ता इक इत्यादिना ॥ यदि चकारो न क्रियेत तर्हि पदान्तस्य इक असवर्णेऽचि हूस्वस्यादित्येव लभ्येत । तस्य ह्रस्वस्य प्रकृतिभावो न लभ्येत । ततश्च चक्रि अत्रेति स्थिते ईकारस्य ह्रस्वे सति तस्य यणादेशे चक्रयतेत्येव स्यात् । चक्रि अत्रेति ह्रस्वसमुच्चितप्रकृतिभावविशिष्ट रूप न स्यात् । इष्यते तदपि । अत प्रकृत्ये त्यनुकरणार्थश्चकार आवश्यक इति सूत्रकारस्य हृदयम् । भाष्यकारमतमाह । अत्र हृस्वेति ॥ अत्र चकारो न कर्तव्य । प्रकृत्येत्यनुकर्षस्य व्यर्थत्वात्। नच विहितस्य हूस्वस्य यणिवृत्यर्थस्स इति वाच्यम् । ह्रस्वविधिसामर्थ्यादेव यणो निवृत्तिसिद्धे । अन्यथा यणमेव विदद्यात् । अत प्रकृत्येत्यनुकर्षणार्थश्चकारो न कर्तव्य इति भाष्ये स्थितमित्यर्थ । चक्रि अत्रेति हृस्वसमुच्चित प्रकृतिभावपक्षे रूपम् । तदभावपक्षे तु यणि चक्रयत्रेति रूपम् । नचात्र ककारस्य स्कोस्सयो गाद्योरिति लोपश्शङ्कय । अच परस्मिन्निति यणस्थानिवत्वेन अच्त्वेन पदान्तसयोगाभावात् । नच पूर्वत्रासिद्धे न स्थानिवदिति तन्निषेधश्शङ्कय । तस्य दोषस्सयोगादिलोपलत्वणत्वेष्विति वच नात् । न समासे ॥ वार्तिकमेतत् । समासे उक्तशाकलविधिर्नभवतीत्यर्थ । वाप्यश्च इति ।