पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
६९
बालमनोरमा



९६ । है हे प्रयोगे हैहयोः । (८२-८५)

एतयो प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुत स्यात् । है ३ राम । राम हे ३ ।

९७ । गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् । (८-२-८६)

दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुत स्यात् । दे ३ वदत्त । देवद् ३ त । देवदत्त ३ । * गुरो ' किम् । वकारात्परस्याकारस्य मा भूत् । “ अनृत ' किम् । कृष्ण ३ । एकैकग्रहणं पर्यायार्थम् । इह प्राचाम्' इति योगो विभज्यते ।तेन सर्व प्लुतो विकल्यते । तन्न प्लुठता

९८ । अप्लुतवदुपस्थिते

उपस्थितोऽनार्ष इतिशब्द , तस्मिन्परं प्लुतोऽप्लुतवद्भवति । प्लुतकार्य प्रकृतिभावं न करोति । सुश्लोक ३ इति-सुश्लोकेति । * वत्' किम् । अप्लुत


परत्वे तु तदन्यत्रापि भवतीत्यभिप्रेत्योदाहरति । सक्तूनिति ॥ हैहेप्रयोगे ॥ है हे इत्य व्यये सम्बोधनद्योतके । तयो प्रयोगे हैहयो प्लुतस्यादित्यर्थ । पूर्वसूत्रेण गुरोरनृत इत्यनेन च सिद्धे किमर्थमिदमित्याशङ्कय नियमार्थ इति व्याचष्टे । एतयोरेवेति ॥ हैहयोरेवेति नियमार्थमिति भाव । पाहि है ३ राम, पाहि हे ३ रामेत्यत्र हैहयोरेव प्लुत, न तु गुरोरनृत इत्यन्यस्यापीत्येतत् हैहयोरित्यनेन लभ्यत इति यावत् । तर्हि वाक्यस्य टेरित्यधिकारात् राम है ३ राम हे ३ इत्यत्रैव स्यात् । अत प्रयोगग्रहणम् । ततश्च अनन्त्ययोरपि तयोx प्लुता भवति । गुरोरनृतोऽनन्त्यस्य । दूराद्धूतेचेत्यनुवर्तते । वाक्यस्य टे प्लुत उदात्त इत्यधिकृतम् । दूरात् सम्बोधने यद्वाक्य तत्र सम्बोद्वद्यमानवाचक यत् पद तदवयवस्य ऋकारभिन्नस्य अनन्त्यस्य गुरो प्लुतस्स्यात् । अन्त्यस्य तु टेरपि गुरोरगुरोश्च स्यादित्यर्थ । तदाह । दूरादित्यादिना ॥ देव ३ दत्तेत्यादिषु सर्वत्र एहीति शब्द प्रागच्द्याहर्तव्य । अन्यथा एकतिङ् वाक्यमिति वाक्यत्वानुपपत्ते । पर्यायार्थमिति । अन्यथा सर्वेषा गुरूणा युगपत् प्लुतस्यादिति भाव । इह प्राचवामिति ॥गुरोरनृतोऽनन्त्यस्याप्येकैकस्येत्येक, प्राचामित्यन्यत् । तत्र प्लुत इत्येव अनुवर्तते । प्राचाम्मते प्लुतस्यात् नान्यमते इति फलति । तत किमित्यत आह । तेनेति ॥ एवञ्च सर्वे प्लुतस्साहसमनिच्छता विभाषा वक्तव्य इति वार्तिक न कर्तव्यामिति भाव । प्लुत शास्रत्यागात्मक साहसमनिच्छतेत्यर्थ । प्लुतशास्त्रेषु श्रद्धाजाड्य विहायेति यावत् । अप्लुत वत् ॥ किमिदमुपस्थित नाम ? अनार्षमितिकरणमिति भाष्यम् । अवैदिक इतिशब्द इत्यर्थं । प्लुत इत्यद्याहार्यम् । अवैदिके इतिशब्दे परे प्लुत अप्लुतवत् स्यादिति फलति । तदाह । उपस्थितोऽनार्ष इत्यादिना ॥ अप्लुतवद्भावस्य प्रयोजनमाह। प्लुतकार्यं प्रकृतिभावं न करोतीति ॥ अप्लुतकार्य यणादिक करोतीति पाठान्तरम् । सुश्लोक-३-इतीति ॥