पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


१०२ । शे । (१-१-१३)

अयं प्रगृह्य स्यात् । अस्मे इन्द्राबृहस्पती ।

१०३ । निपात एकाजनाङ् । (१-१-१४)

एकोऽज्निपात आड्वर्ज. प्रगृह्य स्यात् । अ अवद्ये । इ विस्मये । इ इन्द्रः । उ वितकें । उ उमेश । “ अनाङ्' इत्युत्तेरडिदाकार. प्रगृह्य एव । आ एवं नु मन्यसे । आ एव किल तत् । डित्तु न प्रगृह्य । ईषदुष्णं आोष्णम् । “ वाक्यस्मरणयोरडित् । अन्यत्र डित्' इति विवेक ।


'अव्ययसर्वनान्नामकच् प्राक्टे' इत्यकचि अदकशब्दाज्जसि, त्यदाद्यत्व, पररूपत्वम्, जसश्शी आद्गुण, उत्वमत्वे, अमुके इति रूपम् । अत्र एकारस्य प्रगृह्यत्वनिवृत्यर्थ माद्वहणम् । कृते च तस्मिन् एकारस्य मात्परत्वाभावान्न प्रगृह्यत्वमिति भाव । नन्वेवमपि माद्ग्ररहण व्यर्थम् एद्वहणमननुवर्त्य ईदूतोरेवात्र प्रगृह्यत्वविधानाभ्युपगमेन अमुके इत्यत्र प्रगृह्यत्वप्रसक्तरेवाभा वादित्यत आह । असतीति ॥ अदसोमादित्यत्र ईदूदेता एकसमासपदोपात्ताना मद्ये ईदूतोर्द्ध योरनुवृत्तौ एतोऽन्यनुवृत्तिप्रसक्तौ माद्रहणादेतोऽनुवृत्ति प्रतिबद्धा । माद्रहणाभावेतु बाधकाभावा देतोऽयनुवृतिस्यात् । ततश्च अमुके इत्यत्रापि एकारस्य प्रगृह्यत्वप्रसक्तौ तन्निवृत्यर्थम्माद्रहणम्। कृते तु तस्मिन् एतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्यत्वम् । तथाच एकाराननुवृतिफलक माद्वहणमिति भाव । शे ॥ एकपद सूत्रम्। प्रगृह्यमित्यनुवर्तते । छन्दसीत्यनुवृत्तौ ‘सुपा सुलुक्पूर्व सवर्णाच्छेयाडाड्यायाजाल' इति विहित शे इत्येकारान्त आदेश प्रगृह्यस्यादित्यर्थ । तदाह । अयमिति ॥ शे आदेश इत्यर्थ । अस्मे इति । अस्मभ्यमित्यर्थ । भ्यसश्शे आदेश, लशकत द्धित इति शकार इत्, शेषे लोप, अस्मे इति रूपम्। अद्विवचनत्वादप्राप्तौ वचनम्। यद्यपि छान्दस मिद वैदिकप्रक्रियायामेव निबन्छद्यम् । तथापि अस्मे इति त्वे इति इत्याद्यवग्रहे लोकार्थत्वस्यापि सत्त्वादिह तन्निबन्धनम् । पदपाठस्याधुनिकत्वात् । निपात एकाच ॥ प्रगृह्यमित्यनुवर्तते । पुल्लिङ्गतया च विपरिणम्यते । एकश्चासावच्चेति कर्मधारय । तदाह । एकोऽजित्यादिना । इ विस्मये इति ॥ इ इति चादित्वान्निपात । स च आश्चर्ये वर्तते इत्यर्थ। । इ इन्द्र । उ उमेश । इ इति उ इति निपातस्सम्बोधने। उभयोरपि एकाच्त्वान्निपातत्वाच्च प्रगृह्यत्वान्न सन्धि । अनाडित्यत्र डकारानुबन्धस्य प्रयोजनमाह । अनाडेत्युक्तरिति ॥ आ एवमिति पूर्वप्रक्रान्त वाक्यार्थस्य अन्यथात्वद्योतकोऽयमाकार । पूर्वमित्थन्नामस्था इदानीत्वेवम्मन्यसे इत्यर्थ । आ एवमिति । स्मरणद्योतकोऽयमाकार । इहोभयत्रापि आकारस्य डित्वाभावान्न पर्युदास । डिः त्विति ॥ डित्तु आकार प्रगृह्यो न भवति अनाडिति पर्युदासादित्यर्थ । ओष्णमिति ॥ आ उष्णमित्यत्र आकारस्य डित्वात् प्रगृह्यत्वाभावे सति आद्गुण । ननु प्रयोगदशाया डकारस्याश्रव णाविशेषात् डिदडिद्विवेक कथमित्यत आह। वाक्येति ॥ प्रक्रान्तवाक्यार्थस्यान्यथात्वे स्मरणे