पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७९
बालमनोरमा


तस्य 'झरो झरि-' (सू ७१) इति पाक्षिको लोप । लोपाभावपक्षे तु थकारस्यैव श्रवणम् । नतु *खरि च' (सू १२१) इति चर्त्वम् । चर्त्व प्रति थकार' स्यातसिध्धत्वात् ।

११९ । झयो होऽन्यतरस्याम् । (८-४-६२)


ध ना पञ्चैव । दन्तस्थानसाम्यात् स्पृष्टप्रयत्न्नसाम्याच्च । नतु लृकार सकारश्च । तयो स्थानसाम्येऽपि विवृतप्रयत्नत्वात् । नापि लकार ईपत्स्पृष्टत्वात् । एतदतिरिक्ताश्च सर्वे वर्णा भिन्नस्थानकत्वान्न दकारसवर्णा । ततश्च पूर्वनिमित्तभूतदकारसवर्णा त थ त ध ना पञ्चापि सकारस्य प्राप्ता । स्थानीभूतसकारेण दन्तस्थानत आन्तर्यस्य पञ्चखायविशिष्टत्वात् । आभ्यन्तरप्रयत्न्नत आन्तर्यस्य च पञ्चस्वप्यभावात् । स्थानीभूतस्मकरस्य विवृतप्रयत्न्नत्वात् एतेषा च पञ्चाना स्पृष्टप्रयत्न्नत्वात् । अतोऽत्र बाह्मप्रयत्न्नत एवान्तर्यमादाय पञ्चस्वन्यतमव्यवस्थामाह । अत्राधोषस्य महा प्राणस्य सस्य तादृश एव थकार इति ॥ अघोषस्येत्यनेन श्वासवतो विवारवतश्चेत्यु क्तप्रायम् । समनियतत्वात् । स्थानीभूतस्तावत् सकार अघोषश्वासविवारमहाप्राणात्मकयत्न चतुष्टयवान् । तस्य त थ द ध नेषु प्रथमतृतीयपञ्चमा न भवन्ति । तेषा अल्प प्राणत्वात् । नापि चतुर्थो भवति । तस्य घोषनादसवारयन्नकत्वात् । द्वितीयस्तु थकार अघोषश्वासविवारमहाप्राणात्मकयन्नचतुष्टयवान् । अतस्सएव थकार पूर्वनिमित्तभूतदकारसवर्ण सकारस्य भवतीत्यर्थ । एवञ्च उद्स्थानमिति स्थिते दकारस्य ‘सरिच' इति चर्त्वेन तकारे सकारस्य पूर्वसवर्णे थकारे उत्प्यानमित्येकतकार द्विथकारञ्च रूप सिद्ध। एव उत्य् तम्भनमित्यत्रापि योज्यम्। तत्र द्वितकारमेकथकारच्चेति विशेष । तस्येति ॥ सकारादेशस्य थकारस्येत्यर्थ । एवञ्च प्रथम यकारस्य लोपपक्षे एकतकारमेकथकारञ्च रूपामिति भाव । ननु प्रथमथकारस्य लोपाभावपक्षे एकतकार द्विथकार च रूपमित्यनुपपन्न। प्रथमथकारस्य खरिचेति चर्त्वे सति द्वितकारमेकथकार मित्यापतेरित्यत आह । लोपाभावेति । असिद्धत्वादिति ॥ खरिचेति सूत्रापेक्षया उदस्यादित्यस्य परत्वादिति भाव । उत् त् तम्भनमिति त्रितकारपाठस्तु प्रामादिक । उक्त प्रक्रियाया उभयत्रापि साधारण्यात् । केचित्तु “न मुने' इत्यत्र नेति योगविभागमभ्युपगम्य पूर्व सवर्णस्य यकारस्य चर्त्वं प्रत्यसिद्धत्वाभावाच्चत्वें उत्तम्भनमिति त्रितकाररूप कथञ्चित् साधया मासु । ततु मूलकृतो न सम्मतम्। मूले उभयसाधारण्येनैव प्रक्रियानिरूपणात् । वस्तुतस्तु ‘दीर्घा दाचार्याणाम्' इत्युत्तर अनुस्वारस्य ययि परसवर्ण, वा पदान्तस्य, तोर्लि, उदस्स्वास्तम्भ्वो पूर्वस्य, झयो होऽन्यतरस्याम्, शश्छोऽटीति षट्सूत्रीपाठोत्तर झलाञ्जश झशि, अभ्यासे चर्च, खरि च, वाऽवसाने, अणोऽप्रगृह्यस्यानुनासिक, इति पञ्चसूत्रीपाठ इति हलो यमामिति सूत्रस्थभाष्यसम्मतस्सूत्रक्रम । एवञ्च खरि चेति चर्त्वे कर्तव्ये उदस्यास्तम्भ्वोरिति पूर्वसवर्णस्य थकारस्य असिद्धत्वाभावाच्चर्त्वे उत्त्थानामिति द्वितकारमेकथकारञ्च रूपम् । उत्त्तम्भनमिति तु त्रितकारमेव रूपमिति शब्देन्दुशेखरे प्रपञ्चितम् । झयो हः ॥ झय इति पञ्चमी । परस्येत्यद्या हार्यम्। ह इति षष्ठी । उद्स्स्थास्तम्भ्वोरित्यत पूर्वस्येति अनुस्वारस्य ययीत्यत सवर्ण इति चानु