पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८१
बालमनोरमा


१२२ । मोऽनुस्वारः । (-८-३-२३)

मान्तस्य पदस्यानुस्वार स्याद्वाल । * अलोऽन्त्यस्य' (सू ४२) । हरि वन्दे । “पदस्य ' इति किम् । गम्यते ।

१२३ । नश्वापदान्तस्य झलि । (८-३-२४)

नस्य मस्य चापदान्तस्य झल्यनुस्वार । यशांसि । आक्रस्यते । “ झलि किम् । मन्यते ।

१२४ । अनुस्वारस्य ययि परसवर्णः । (८-४-५८)

स्पष्टम् । अङ्कित । अश्चित । कुण्ठित । शान्त । गुम्फित ।


चकारस्य अम्बहिर्भभूतत्वात् तत्परकशकारस्यात्र न छत्वम् । मोऽनुस्वार. ॥ पदस्यत्यधिकृतम् म इति षष्ठयन्त पदस्य विशेषण, तदन्तविधि, हलि सर्वेषामित्यतो हलीत्यनुवर्तते तदाह । । मान्तस्येत्यादिना । अलोऽन्त्यस्येति उपतिष्ठत इति शेष । ततश्च मान्तस्य पदस्य य अन्त्य अल् तस्येत्यर्थ । पदान्तस्य मस्येति फलितम् । हरि वन्द इति ॥ हरिम् वन्द इति स्थिते मस्यानुस्वार । गम्यत इति । गम्लृ गतौ। कर्मणि लट्, ‘भावकर्मणेो'इत्यात्मनेपद यक् । अत्र मस्य पदान्तत्वाभावान्नानुस्वार । नश्वापदान्तस्य झलेि ॥ चकारान्मस्येत्यनुकृष्यते, अनुस्वार इति च । तदाह । नस्येत्यादिना । यशांसीति । यशश्शब्दात् जस्। जश्शसोश्शि ।

  • नपुसकस्य झलच' इति नुम्। सान्तमहत इति दीर्घ । यशान् सि इति स्थिते, नकारस्य अनु

स्वार । आक्रंस्यत इति॥ क्रमु पादविक्षेपे। आङ्पूर्वात् कर्तरि लृट् “आड उद्भमने' इति तड्। स्यतासी ललुटोरिति स्य । स्नुक्रमोरिति नियमान्नेट्। आक्रम् त्य त इति स्थिते मस्य अपदान्त त्वात् पूर्वेणाप्राप्ते वचनम्। मन्यस इति कर्मणि लट् तड् यक् । अत्र मस्य झल्पराकत्वाभावान्नाने नानुस्वार । अपदान्तत्वाच्च न पूर्वेण। अनुस्वारस्य ययि । स्पष्टमिति ॥ अनुवर्त्यपदान्त राभावादिति भाव । अङ्कित इति ॥ अङ्क पदे लक्षणेचेति चुरादौ नोपध । नश्चापदान्तस्येति कृतानुस्वारस्य निर्देश इति केचित् । ण्यन्तात् क्त इति निष्ठाया सेटीति णिलोप, अनुस्वारस्यानेन परसवर्ण , परनिमित्तमत्र ऋकार , तत्सवर्ण कवर्ग , स अनुस्वारस्य भवन् नासिकारथान साम्यात् डकार एव भवति । अञ्चित इति ॥ अञ्चु गतिपूजनयो । नोपध । तन्मात् त्क्त । अञ्चे पूजायामिति इट् । नाच्चे पूजायामिति निषेधात् अनिदितामिति नलोपो न । अत्र नश्वापदान्तस्येत्यनुस्वारस्य परसवर्णो अकार । कुण्ठित इति ॥ 'कुठि प्रतिघाते' इदित्वान्नुम् क्त इट्। अत्र नश्चेत्यनुस्वारस्य परसवर्णो णकार । शान्त इति ॥ शम उपशमे क्त । वा दान्त शान्तेत्यादिनिपातनान्नेट् । अनुनासिकस्य कीति दीर्घ । नश्वेति मस्यानुस्वार । तस्य परसवर्ण नकार । गुम्फित इति ॥ गुम्फ ग्रन्थ द्वितीयान्त चतुर्थान्तेो वा नोपध । क्त इट । “नोपधात्थफान्ताद्वा' इत्यकित्त्वपक्षे नलोपो न । अत्र नश्चेत्यनुस्वारस्य परसवर्ण 41