पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरण]
८१
बालमनोरमा ।


प्राप्तौ । सम्पुङ्कानाम्--' (वा ४८९२) इति स । पुॅस्कोकिल -पुस्कोकिल । पुंस —पुस्पुत्र । “अम्परे' किम् । पुक्षीरम् । 'खयि' किम् । पुदास । याञ्जादेशे न' (वा १५९१) । पुंख्यानम् ।

१४० । नश्छव्यप्रशान् । (८-३-७)

अम्परे छवि नकारान्तस्य पदस्य रु स्यात् । न तु प्रशान्शब्दस्य । विसर्ग । सत्वम् । इचुत्वम् । शाङ्गेिॉश्छिन्धि-शार्ङ्गिश्छन्धि । चक्रिस्रायस्व चक्रिस्रायस्व । पदस्य किम् । हन्ति । * अम्परे' किम् । सन्त्सरु । त्सरु खङ्गमुष्टि । * अप्रशान्' किम । प्रशान्तनोति ।

१४१ । नून्पे । (८-३-१०)

नृन्न, इत्यस्य र स्याद्वा पकार परे ।


इत्यनुनासिकपक्षे रुपम् । पुस्फेकिल इत्यनुस्वारपक्षे रूपम् । ननु “चक्षिड व्यक्ताया वाचि अस्मात् त्युट्, अनीदेश, चक्षिड ख्यान , पुस व्यान पुङ्खयानमित्यत्रापि पुमो मस्य रुत्व स्यादित्यत आह । ख्याञ्जादेशे नेति । भाष्ये ‘चक्षिड ख्याञ्’ इति पठित्वा पूर्वत्रासिद्धमित्यगि-ि द्धकाण्डे रषाभ्यामिति णत्वविद्यनन्तर 'ख्शाजश्शस्य यो वा' इति पठितामिति वक्ष्यते । एवञ्च यत्वस्यामिद्धतया खकारस्य अम्परकत्वाभावात् “पुम खयि' इति रुत्वनेत्यर्थ । पुंख्यान मिति ॥ “मोऽनुस्वार ' 'वा पदान्तस्य' इति परसवर्णविकल्प । नच वर्जने प्रतिषेध असनयो श्चेति अनादेशे परे प्रतिषेधात् कथमत्र ख्याजादेश इति वाच्यम् । ख्यादेशप्रयोजनपरवार्तिके पुङ्खयानमित्यादिप्रयोगात्तदुपपत्ते । नश्छव्यप्रशान् ॥ न इति पठ्यन्त पदस्येत्यधि कृतस्य विशेषणम् । तदन्तविधि । अम्परे इत्यनुवर्तते, रु इति च । तदाह । अम्पर इत्यादिना ॥ अप्रशानिति पष्ठयर्थे प्रथमा । तदाह । नत्विति । विसर्ग इति ॥ शार्ङ्गिन् छिन्धि, चक्रिन् त्रायस्व, इति स्थिते नकारस्यानेन रुत्व अनुनासिकानुस्वारविकत्प । ततो विसर्ग सत्व, सस्य श्चुत्वेन शकार इत्यर्थ । शाङ्गिश्छिन्धीति । अनुनासिकपक्षे रूपम् । शार्ङ्गिश्छिन्धीति । अनुस्वारपक्षे रूपम् । एवञ्चक्रिॉस्रायखेत्यनुनासिकपक्षे । अनुस्वारपक्षे तु चक्रिस्रायस्वेति । त्रैड् पालने । डित्वादात्मनेपद । त्राहीति प्राचीनग्रन्थस्तु प्रामा दिक । त्रायत इति त्रा त्रा इवाचरति त्रा इत्याचारक्विबन्तात् लोट् परस्मैपदमिति वा कथञ्चित् समावेयम् । प्रशानिति ॥ प्रपूर्वात् शाम्यते क्विप् । अनुनासिकस्य क्विति दीर्घ । मो नो धातोरिति मस्य न । तस्यासिद्धत्वान्नलोपो न । नृन्पे ॥ नृन् इति द्वितीयान्त शब्दस्वरूपपर षष्ठयन्तम् । षष्ठयास्सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । मतुवसोरु इत्यत रु इत्यनुवर्तते । उभयथर्क्ष्वित्यत उभयथेत्यनुवर्तते । कदाचित् भवति कदाचित्र भवतीत्येबमुभयथा रु प्रत्येतव्य इत्यर्थ । विकल्प इति यावत् । तदाह । नृनित्यस्येत्या