पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिका ९६७ पार्श्वम् | सूत्रम् पार्श्वम् ९१२ क्षुद्रजन्तव (२-४-८) ५९७ | १६४२ गृहपतिना सयुक्त्ते० (४-४-९०)८१० ११३७ क्षुद्राभ्यो वा (४-१-१३१) ६९० | २८४ गोतो णित् (७-१-९०) १८२ १४९९ क्षुद्राभ्रमरवटरपा०(४-३-११९)७८० १४७९ गोत्रक्षत्रियाख्ये० (४-३-९९) ७७५ ७९२ क्षुभ्रादिषु च (८-४-३९) ५३६ | १७९९ गोत्रचरणाच्छला०(५-१-१३४)८५३ १८९२ क्षेत्रियच्परक्षेत्रे वि०(५-२-९२)८७५ || १५०६ गोत्रचरणादुञ् (४-३ १२६) ७८२ ७२४ क्षेपे (२-१-४७) ५०७ | ११७१ गोत्रस्त्रिया कुत्स०(४ १ १४७)६९७

         ख             १४५९ गोत्रादङ्कवत् (४-३८०) ७७२

१६३० ख सर्वधुरात् (४-४-७८) ८०८ || १०९४ गोत्राशून्यत्रियाम् (४ १-९४) ६७८ ६८८ खट्टा क्षेपे (२-१-२६ ) ४८९ || ११९९ गात्रावयवात् (४ १ ७९) ७०६ १२५४ खण्डिकादिभ्यश्च (४-२-४५) ७२३ || १०९९ गोत्रे कुञ्जादिभ्य० (४-१-९८) ६८० ७६ खरवसानयोर्विसर्ज०(८-३-१५) ५६ | १०८१ गोत्रेऽलुगावि (४ १-८९) ६६७ १२१ खरि च (८-४-५५) ८० | १२४६ गोत्रोक्षोष्ट्रोरभ्रराज०(४-२ ३९)७२० १२५९ खलगोरथात् (४-२-५० ) ७२३ || १७०५ गोद्यचोऽसङ्खया० (५-१-३९) ८२७ १६६८ खलयवमाषतिलवृ, (५-१-७)८१५ | ११३५ गोधाया ढूक् (४ १-१२९) ६९० १६९८ खार्या इकन् (५-१-३३ ) ८२४|१५३८ गोपयसार्यत् (४-३-१६०) ७८९ ८०३ खार्या प्राचाम् (५-८-१०१) ५४० | १५५४ गोपुच्छाठ्ठन् (४-४-६) ७९३ २५५ ख्यत्यात्परस्य (६-१-११२) १५६ | १३६० गोयवाग्वोश्च (४-२-१३६) ७५१

             ग               ७२९ गोरतद्धितलुकि (५-४-९२) ५१०

५४० गतिबुद्धिप्रत्यवसा०(१-४-५२)४०८ ||१५२५ गोश्च पुरीषे (४-३-१४५) ७८७ २३ गतिश्व (१-४ ६० ) २१ | १८६२ गोषदादिभ्यो वुन् (५-२-६२) ८७० ५८५ गत्यर्थकर्मणि द्वी० (२-३-१२) ४३४ | १८१९ गोष्ठात्खञ्जभूतपूर्वे (५-२ १८) ८५९ ८७४ गन्धस्येदुत्पूति० (५-४ १३५)५८१ १०६० गोष्पद सेवितास०(६-१-१४५)६५९ १४३५ गम्भीराञ्ञ्य (४-३ ५८) ७६७ |६५६ गोत्रियोरुपसर्जनस्य (१-२-४८)४७१ ११०७ गर्गादिभ्यो यञ् (४-१-१०५) ६८२|१०१० ग्रन्थान्ताधिके च (६-३-७९) ६४३ १३६१ गत्तत्तरपदाच्छ (४-२-१३७) ७५१ || ७९७ ग्रामकौटाभ्याच त०(५-४-९५)५३८ ९१५ गवाश्वप्रभृतीनि च (२-४-११) ५९८ | १३७७ ग्रामजनपदैकदेशा० (४-३-७) ७५४ ९६७ गवियुधिभ्या स्थिर (८-३-९५)६२८ || १२५१ ग्रामजनबन्धुभ्यस्तल्(४-२-४३)७२२ १३६२ गहादिभ्यश्च (४-२ १३८) ७५१|१४४० ग्रामात्पर्यनुपूर्वात् (४--३-६१) ७६८ १९१७ गाण्ड्यजगात्सज्ञा०(५-२ ११०)८८३ | १३१४ ग्रामाद्यखञौ (४-२-९४) ७४१ १२७५ गाथिविदथिकेशि०(६ ४ १६५)७२९ | ९३९ ग्राम्यपशुसङ्केष्वतरु०(१-२-७३)६११ | ७६७ ६८३ गिरेश्च सेनकस्य (५-४-११२) ४८६ | १४३४ ग्रीवाम्योऽण्च (४-३-५७)७६७ १६५५ गुडादिभ्यष्ठञ् (४-४-१०३) ८१२|१४२१ ग्रीष्मवसन्तादन्य० (४-३-४६) ७६५ १७८८गुणवचनब्राह्मणा०(५-१-१२४)८४९ || १४२४ ग्रीष्मावरसमादुञ् (४-३-४९) ७६५

९७ गुरोरनृतोऽनन्त्य० (८-२-८६) ६९ घ ११४३ गृष्ठयादिभ्यश्च (४-१-१३६) ६९१ | ९७५ घकालतनेषु काल०(६-३-१७) ६३०