पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिका. । ९७१ पार्श्वम् | सूत्रम् पार्श्वम् ११५० तिककितवादिभ्यो०(२-४-६८) ६९३ | १७४३ तेन निवृत्तम् (५-१-७९) ८३७ ११७८ तिकादिभ्य फिञ् (४-१-१५४) ७०० | १७५७ तेन परिजय्यलभ्य०(५-१-९३)८४० २००२ तिडश्च (५-३-५६) ९०३ || १४८१ तेन प्रोक्तम् (४-३-१०१) ७७६ १४८२ तित्तिरिवरतन्तु०(४-३-१०२) ७७६ | १७६२ तेन यथाकथाच०(५-१-९८) ८४३ ४२३ तिरसस्तिर्यलोपे (६-३-९४) २८४ | १२०२ तेन रक्त रागात् (४-२-१) ७०८ १५६ तिरसोऽन्यतरस्या (८-३-४२) ९६ | १८२७ तेन वित्तश्चुञ्चुग्च०(५-२-२६)८६१ ७७२ तिरोऽन्तर्धौ (१-४-७१) ५२७ | ८४८ तेन सहेति तुल्ययोगे(२-२-२८)५७२

८४४ ति विशतेर्डिति (६-४-१४२) ५६९ | १४९२ तनैकदिक् (४-३-११२)७७९ ६७१ तिष्ठदुप्रभृतीनि च (२-१-१७) ४८० || ४०६ तेमयावेकवचनस्य (८-१-२२) २७३ ८२० तिष्यपुनर्वखोर्न० (१-२-६३) ५४८ | ११५ तो षि (८-४-४३)७७ १३२७ तीररूपोत्तरपदा०(४-२-१०६) ७८४ ११७ तोर्लि (८-४-६०)७८ १०१५ तीर्थे ये (६-३-८७) ६४५| ४२९ त्यदादिषु दृशोऽना०(३-२-६०)२९० १९२४ तुन्दादिभ्य इलच्च (५-२-११७)८८५ || २६५ त्यदादीनाम (७-२-१०२) १६१ १९४५ तुन्दिवलिवटेर्भ (५-२-१३९) ८९० | १३३६ त्यदादीनि च (१-१-७४) ७४६ ३९४ तुभ्यमह्यौ डयि (७-२-९५) २६७ || ९३८ त्यदादीनि सर्वैर्नि० (१-२-७२) ६१० ५८२ तुमर्थाच्च भाव० (२-३-१५) ४३२ || १५१८ त्रपुजतुनो धुक् (४-३-१३८) ७८५ २००८ तुरिष्ठमेय सु (६-४ १५४) ९०५ ||१७२७ त्रिशचत्वारिशतो०(५-१-६२) ८३४ ६३० तुल्यार्थैरतुलोप० (०-३-७२) ४५८ || ८८५ त्रिककुत्पर्वते (५-४ १४७) ५८४ १० तुल्यास्यप्रयन्न स० (१-१-९) १० | २९८ त्रिचतुरो स्त्रिया०(७-२-९९) १९४ २००७ तुश्छन्दसि (५-३-५९) ९०५ | ५६ त्रिप्रभृतिषु शाकटा०(८-४-५०) ४२ १४७४ तुदीसलातुरवर्मती०(४-३-९४)७७४ | १८५५ त्रे सम्प्रसारणञ्च (५-२-५५) ८६८ ७०९ तृजकाभ्या कर्तरि (२ २ १५) ५०० | १५७० त्रेर्मन्नित्यम् (४-४-२०) ७९६ २७४ तृज्वत्क्रोष्ट (७ १-९५) १७२ || ८०९ त्रेस्रय (६-३-४८) ५४३ १०२९ तृणे च जातौ (६-३-१०३) ६४८ || २६४ त्रेस्त्रय (७-१-५३) १६१ ६९२ तृतीया तत्कृतार्थेन०(२-१-३०)४९० || ३८९ त्वमावेकवचने (७-२-९७) २६६ ३२१ तृतीयादिषु भाषित०(७-१-७४)२१५ | ४०७ त्वामौ द्वितीयाया (८-१ २३) २७३ ७८४ तृतीयाप्रभृतीन्यन्य०(२-२-२१)५३३ || ३८४ त्वाहौ सौ (७-२-९४)२६२ ५४९ तृतीयार्थे (१-४-८५) ४१५| १००२ त्वे च (६-३ ६४)६३९ ६५८ तृतीयासप्तम्योर्बहुल(२-४-८४)४७२ थ २२३ तृतीयासमासे (१-१-३०) १३८ | ३६७ थो न्थ (७-१-८७)२४९ ११९२ ते तद्राजा (४-१ १७४) ७०३ द १७०२ तेन क्रीतम् (५-१ १३७) ८२६ | १९८५ दक्षिणादाच् (५-३-३६) ९०० १७७८ तेन तुल्य क्रिया०(५-१-११५)८४६ | १३१८ दक्षिणापश्चात्पुरस०(४-२-९८)७४२ १५५० तेन दीव्यति खनति (४-४-२) ७९३ | ८३५ दक्षिणेर्मा लुब्ध०(५-४-१२६)५७९ १२८० तेन निवृत्तम् (४-२-६८) ७३२ | १९७८ दक्षिणोत्तराभ्या। (५-३-२८) ८९८