पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

९६ पार्श्वम् | सूत्रम् पार्श्वम् १९३३ अर्श आदिभ्योऽच्(५-२-१२७) ८८८ | १८२० अश्वस्यैकाहगमः (५-२-१९) ८५९ ९५८ अलुगुत्तरपदे (६-३-१) ६२५ | १११३ अश्वादिभ्यः फञ् (४-१-११०) ६८४ ४२ अलाऽन्यस्य (१-१-५२ ) ३१ | २०७९ अषडक्षाशितंग्वलं० (५-४-७) ९२७ २४९ अलोऽन्यात्पूर्व० (१-१-६५) १५४ || १०२५ अषष्ठयतृतीयास्थ० (६-३-९९) ६४७ ८७५ अल्पाख्यायाम् (५-४-१३६) ५८२ | ३७१ अष्टन आ विभक्तौ (७-२-८४) २५२ ९०५ अल्पाच्तरम् (२-२-३४ ) ५९३ | १०४६ अष्टनः संज्ञायां० (६-३-१२५) ६५३ २०४० अल्प (५-३-८५) ९१६ | ३७२ अष्टाभ्य औश् (७-१-२१) २५२ २३४ अल्लोपोऽनः (६-४-१३४) १४५ | १५२९ असंज्ञायां तिल० (४-३-१४९) ७८७ अवक्रयः (४-४-५०) ८०२ || १६८२ असमासे निष्का० (५-१-२०) ८२० २०५० अवक्षेपणे कन् (५-३-९५) ९१८ || १३७९ असांप्रतिके (४-३-९) ७५४ ८८ अवङ् स्फोटायन०(६-१-१२३) ६४ | ७६९ अस्तं च (१-४-६८) ५२६ १३९७ अवयवादृताः (७-३-११) ७५९ | १९७६ अस्ताति च (५-३-४० )८९८ १५१५ अवयवे च प्रा० (४-३-१३५) ७८५ | १६१० अस्तिनास्तिदिष्ट० (४-४-६०) ८०३ १७४८ अवयसि ठंश्च (५-१-८४) ८३८ || ३२२ अस्थिदधिसक्थ्य०(७-१-७५) २१६ ९४७ अवसमन्धेभ्यस्त०(५-४-७९) ६२१ | ८१८ अस्मदो द्वयोश्च (१-२-५९) ५४७ १८३१ अवात्कुटारच (५-२-३०) ८६२ | १९२८ अस्मायामेधास्र० (५-२-१२१) ८८६ १८१२ अवारपारात्यन्ता० (५-२-११) ८५७ | २११८ अस्य च्वों (७-४-३२ ) ९३९ १३४९ अवृद्धादपि बहु० (४-२-१२५) ७४९ | ५०९ अस्वाङ्गपूर्वपदाद्वा (४-१-५३) ३८२ १११६ अवृद्धाभ्यो नदी०(४-१-११३) ६८५ | ७८७ अहःसर्वेकदेशसं० (५-४-८७) ५३४ २०९६ अवे" कः (५-४-२८) ९३३ | १९४६ अहंशुभमोर्युस् (५-२-१४०) ८९१ ८१ अव्यक्तानुकरणस्या०(६-१.९८) ६० | ४४३ अहन् (८-२-६८) ३१४ २१२८ अव्यक्तानुकरणा० (५-४-५७) ९४२ । ७८९ अहष्टखोरेव (६-४-१४५) ५३५ ६५२ अव्ययं विभक्तिस० (२-१-६) ४७० | ७९१ अहोऽदन्तात् (८-४-७) ५३६ २०२६ अव्ययसर्वनाम्ना० (५-३-७१) ९१० || ७९० अहोऽह एतेभ्यः (५-४-८८) ५३६ १३२४ अव्ययात्यप् (४-२-१०४) ७४३ आ ४५२ अव्ययादाप्सुपः (२-४-८२) ३३२ | २३२ आ कडारादेका संज्ञा (१-४-१) १४४ ६५१ अव्ययीभावः (२-१-५) ४७० | १५५७ आकर्षात्ष्ठल् (४-४-९) ७९४ ४५१ अव्ययीभावश्च (१-१-४१) ३३२ | १८६४ आकर्षादिभ्यः कन्(५-२-६४) ८७० ६५९ अव्ययीभावश्च (२-४-१८) ४७३ || १७७७ आकालिकडाद्य०(५-१-११४) ८४५ १४३६ अव्ययीभावाच्च (४-३-५९) ७६७ | १५८८ आक्रन्दाठ्ठञ्च (४-४-३८ ८०० ६६० अव्ययीभावे चा० (६-३-८१) ४७६ ५९२ आख्यातोपयोगे (१-४-२९) ४३७ ६७७ अव्ययीभावे श०(५-४-१०७) ४८३ || १८१५ आगवीनः (५-२-१४) ८५८ १४४३ अशब्दे यत्खाव० (४-३-६४) ७६९ | ११५२ आगस्त्यकौण्डि० (२-४-७०) ६९४ ८२७ अशाला च (२-४-२४) ५५१ | १२२४ आग्रहायण्यश्व० (४-२-२२) ७१३ १०७४ अश्वपत्यादिभ्यश्च (४-१-८४) ६६४ || २८९ आङि चापः (७-३-१०५) १८६

कौमुदीपूर्वार्धगतसूत्रसूचिकाः । ८९८ ८ ० ०