पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिका १ प्राश्चैम् | सूत्रम् ७८२ उवपदमतिङ् (२-२ १९) ५३१ | ५२४ ऊरूत्तरपदादौपम्ये (४-१-६९) ३९३ ८७६ उपमानाच्च (५-४-१३७ ) ५८२ | १९२९ ऊर्णाया युस् (५-२-१२३) ८८७ ७९९ उपमानादप्राणिषु (५-४-९७) ५३९ || ८६९ ऊध्र्वाद्विभाषा (५-४-१३०) ५८० ७३४ उपमानानि० (२-१ -५५) ५१२। ७६२ ऊर्यादिच्विडाचश्च (१-४-६१) ५२५ ७३५ उपमितं व्याघ्रादि० (२-१-५६)५१३ | १९१४ ऊषसुषिमुष्क० (५-२-१०७) ८८२ २१४२ उपर्यध्यधसः० (८-१-७) ९४७। ऋ १९८१ उपर्युपरिष्टात् (५-३३१) ८९९ | ९४० ऋक्पूरब्धूः पथा०(५-४-७४) ६१६ १०४४ उपसर्गस्य घञ्य०(६-३-१२२) ६५३ | ९९३ ऋचः शे (६-३-५५) ६३७ २२ उपसर्गः क्रियायोगे (१-४-५९) ८५८ || २७९ ऋत उत् (६-१-१११) १७४ ८५८ उपसर्गाच्च (५-४-११९) ५७६ | १४५७ ऋतष्ठञ् (४-३-७८)७७२ ९५३ उपसर्गादध्वनः (५-४-८५) ६२३ || २७५ ऋतो डिसर्वनाम०(७-३-११०) १७३ ७४ उपसर्गादृति धातौ (६-१-९१) ५५ ||१५९९ ऋतोऽञ् (४-४-४९)८०२ ८५९ उपसर्गाद्वहुळम् (८-४-२८) ५७६ | १७६९ ऋतोरण (५-१-१०५) ८४४ ६५४ उपसर्जनं पूर्वम् (२-२-३०) ४७१ | ९८१ ऋतो विद्यायोनि० (६-३-२३) ६३२ ७७४ उपाजेऽन्वाजे (१-४-७३) ५२७। ९२ ऋत्यकः (६-१-१२८)६६ १८३५ उपाधिभ्यां त्यकन्ना०(५- २-३४)८६३ | ३७३ ऋत्विग्दधृक्स्रग्दि०(३-२-५९) २५५ ५४४ उपान्वध्याङ्कसः (१-४-४८) ४१२ | २७६ ऋदुशनस्पुरुदंसो० (७-१-९४) १७३ ५५१ उपोऽधिके च (१-४-८७) ४१६ || ३०६ ऋत्रेभ्यो डीप् (४-१-५) २०३ १४१९ उप्ते च (४-३-४४ ) ७६४ | १६७६ ऋषभोपानहोर्ञ्यः (५-१-१४) ८१८ ६२४ उभयप्राप्तौ कर्मणि (२-३६६) ४५४| १११७ ऋष्यन्धकवृष्णि०(४-१-११४) ६८५ १८४५ उभादुदात्तो नित्यम् (५-२-४४)८६६ ए ४२६ उभ अभ्यस्तम् (६-१-५ ) २८८| ६८ एकः पूर्वपरयोः (६-१-८४) ४९ १५३६ उमोर्णयोवाँ (४-३-१५८ ) ७८९ ||१९२५ एकगोपूर्वाट्ठञ्० (५-२-११८) ८८५ ८८९ उरः प्रभृतिभ्यः० (५.४ १५१)५८५ | १००० एक तद्धिते च (६-३-६२) ६३९ ७० उरण्रपरः (१-१-५१) ५० | १६३१ एकधुराल्लुकत्व (४-४-७९) ८०८ १६४६ उरसोऽण्च (४४-९४) ८११ || २१४४ एकं बहुव्रीहिवत् (८-१-९) ९४८ १४९४ उरसो यच्च (४-३.११४) ७७९ | १९२ एकवचनं संबुद्धिः (२-३-४९) ११७ ९२८ उषासोषसः (६-३-३१) ६०६ | ३९६ एकवचनस्य च (७-१-३१) २६८ १५३५ उष्ट्राद्रुञ् (४-३-१५७) ७८९ || ६५५ एकविभक्ति चापूर्व०(१-२-४४)४७१

             ऊ         २०६४ एकशालायाष्ठज०(५-३-१०९) ९२२

१०७ ऊँ (१-१-१८) ७३ | २०८७ एकस्य सकृच्च (५-४-१९) ९३१ ४ ऊकालोऽज्झस्व० (१-२-२७) ७| ९९७ एकहलादौ पूरयि०(६-३-५९) ६३८ ५३१ ऊडुतः (४-१-६६) ३९१ | ३२६ एकाचो बशो भष्०(८-२-३७) २२२ ९४२ ऊदनोर्देशे (६-३-९८) ६१७ | २०४९ एकाच्च प्राचाम् (५-३-९४) ९१८ ४८३ ऊधसोऽनङ् (५-४-१३१) ३६४| ३०७ एकाजुत्तरपदे णः (८-४-१२) २०४ ९६३ ७७२ ८०२