पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

९६४ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् १९९८ एकादाकिनिच्चास०(५-३-५२) ९०२ | ८४७ ओर्गुणः (६-४-१४६) ५७२ ८११ एकादिचैकस्य० (६-३-७६) ५४४| १३४३ ओर्देशे ठञ् (४-२.११९) ७४८ १९९० एकाद्धो ध्यमुञ्जन्य०(५-३-४४) ९०० २१०५ ओषधरजातौ (५-४-३७) ९३५ १०९३ एको गोत्रे (४-१-९३) ६७६ | २०७ ओसि च (७-३-१०४) १२४ ८६ एडः पदान्तादति (६-१-१०९) ६३ औ ७८ एडि पररूपम् (६-१-९४) ५८ || ११५९ औक्षमनपत्ये (६-४ १७३) ६९५ १३३८ एङ् प्राचां देशे (१-१-७५) ७४६। २८७ औङ आपः (७-१-१८) १८५ १९३ एड्हस्वात्सम्बुद्धेः (६-१-६९) ११७ | २५६ औत् (७-३-११८) १५७ ३२३ एच इग्घ्रस्वदेशे (१-१-४८) २१९ || २८५ औतोऽम्शसोः (६-१-९३) १८२ ६१ एवोऽयवायावः (६-१-७८)४४ क १५३७ एण्या ढञ् (४-३-१५९) ७८९ | १९४४ कंशंभ्यां बभयु० (५-२-१३८) ८९० ४३८ एत ईद्वहुवचने (८-२-८१) ३०१ | १६९० कंसट्ठिन् (५ १-२५)८२३ १७६ एतत्तदोःसुलोपो०(६-१-१३२) १०८ || १५४७ कंसीयपरशव्ययो०(४-३-१६८)७९१ १९६२ एतदस्रतसोस्रतसौ०(२-४-३३)८९४ | ८८४ ककुदस्यावस्थायां०(५-४-१४६)५८४ १९५१ एतदोऽन् (५-३-५)८९२। १३५० कच्छामिवक्क्र० (४-२.१२६) ७४९ १०२३ एति संज्ञायामगात् (८-३९९) ६४७ | १३५७ कच्छादिभ्यश्च (४-२ १३३) ७५० १९५० एतेतौ रथोः (५--३-४) ८९२।।१४८७ कठचरकाल्लुक् (४-३-१०७)७७८ ७३ एत्येधत्यूट्सु (६-१-८९) ५१ | १६२३ कठिनान्तप्रस्तारसं०(४-४-७२) ८०६ १९९२ एधाञ्च (५-३-४६) ९०१ | १७३३ कडंकरदक्षिणाच्छ०(५-१-६९)८३५ ६१० एनपा द्वितीया (२-३-३१) ४४७ | ७५१ कडाराः कर्मधारये (२-२-३८) ५२० १९८४ एनबन्यतरस्यां० (५-३-३५) ८९९ | ७६७ कणेमनसी श्रद्धा० (१-४-६६) ५२६ २७२ एरनेकाचोऽसंयोग०(६-४-८२) १६७ | १३३२ कण्वादिभ्यो गोत्रे(४-२-१११) ७४५ ७ ७४२कतरकतमौजाति०(२-१-६३)५१६

      ऐ                  १३१५ कत्तूयादिभ्यो ढकञ्(४-२-९५) ७४१

१७७६ ऐकागारिकट्चैौरे (५-१-११३)८४५ ।१६५४ कथादिभ्यष्ठक् (४-४-१०२) ८१२ १३२६ ऐषमोह्यःश्वसो० (४-२-१०५)७४४। १३६६ कन्थापलदनगर० (४-२-१४२) ७५२

           ओ              १३२२ कन्थायाष्ठक् (४-२-१०२) ७४३

२८१ ओः सुपि (६-४-८३) १७६ | १११९ कन्यायाः कनीन० (४-१-११६) ६८६ १५७७ ओजःसहोऽम्भसा०(४-४२७)७९७ | १७९२ कपिज्ञात्योर्डक् (५१-१२७) . ८५१ ९६० ओजःसहोऽम्भः० (६३-३) ६२६ | १११० कपिबोधादाङ्गिरसे (४-१-१०७)६८३ १०४ ओत् (१-११५) ७३ | १६६३ कम्बलाच्च संज्ञायाम् (५-१-३) ८१४ १६९ ओतो गाग्र्यस्य (८-३-२०) १०३ | ११९४ कम्बोजाल्लुक् (४-१-१७५) ७०४ ८० ओमाडोश्च (६-१-९५) ६० | ६०४ करणे च स्तोकाल्प०(२-३-३३) ४४४ १२८३ ओरञ् (४.२-७१) ७३२ |२०६५ कर्कलोहितादी० (५-३-११०) ९२३ १५१९ ओरञ् (४-३.१३९) ७८५ || १४४४ कर्णेललाटात्कन्नलं०(४-३-६५) ७६९ ४४ ८९२ ८९२ ७४४ ७७८