पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिका ९६५ सूत्रम् पार्श्वम् १०३६ कर्णे लक्षणस्यावि०(६-३-११५)६५० | १६१३ कार्मस्ताच्छील्ये (६-४-१७२) ८०४ ७१० कर्तरि च (२-२-१६) ५०० | १८८१ कालप्रयोजनाद्रोगे (५-२-८१) ८७३ ५३५ कर्तुरीप्सिततमं० (१-४४९) ४०० | ६९० कालाः (२-१-२८)४८९ ५६१ कर्तृकरणयोस्तृतीया(२-३-१८) ४२१ | ७१६ कालाः परिमाणिना (२-२-५) ५०५

६९४ कर्तृकरणे कृता० (२-१-३२) ४९१ |२१०१ कालाच्च (५-४-३३) ९३५ ६२३ कर्तृकर्मणोः कृति (२-३-६५) ४५२|१३८१ कालाठ्ठञ् (४-३-११) ७५५ १७६७ कर्मण उकञ् (५-१०३) ८४३ || १७४२ कालात् (५-१-७८) ८३७ ५६९ कर्मणा यमभिप्रैति०(१-४-३२)४२६| १४१८ कालात्साधुपुष्य० (४-३-४३) ७६४ १८३६ कर्मणि घटोऽठच् (५-२-३५) ८६३ | १७७० कालाद्यत् (५-१-१०७)८४४ ७०८ कर्मणि च (२-२-१४) ४९९ | ५५८ कालाध्वनोरत्यन्त० (२-३-५) ४२० ५३७ कर्मणि द्वितीया (२.३-२) ४०१ | १२३७ कालेभ्यो भववत् (४-२-३४) ७१७ २१४६ कर्मधारयवदुत्तरेषु (८-१ ११) ९४९ || १२९९ कालोपसर्जने व० (१-२-५७) ७३६ १४९१ कर्मन्दकृशाश्वा० (४-३.१११) ७७९ | १४८३ काश्यपकौशिका०( ४-३-१०३) ७७७ ५४८ कर्मप्रवचनीययुक्ते (२-३-८) ४१४| १३४० काझ्यादिभ्य० (४-२-११६) ७४७ ५४६ कर्मप्रवचनीयाः (१-४-८३) ४१४| २०४५ कासूगोणीभ्यां ष्टरच् (५-३-९०)९१७ १७६४ कर्मवेषाद्यत् (५-१-१००) ८४३ | १०६९ कास्तीराजस्तु० (६-१-१५५) ६६१ १६१४ कर्माध्ययने वृत्तम् (४-४-६३) ८०४ |२०४७ किंयत्तदो निर्धार० (५-३-९२)९१७ १४८८ कलापिनोऽण् (४-३-१०८) ७७८ | १९४८ किंसर्वनामबहुभ्यो० (५-३-२) ८९१ १४८४ कलापिवैशम्पाय०(४-३-१०४) ७७७। ७४३ किं क्षेपे (२-१-६४) ५१६ १४२३ कलाप्यश्वत्थयव० (४ ३-४८) ७६५ || १०७६ किति च (७-२-११८) ६६४ १२०९ कलेर्ढंक् (४-२-८) ७१० | ३४२ किमः कः (७-२ १०३) २३२ ११३१ कल्याण्यादीना०(४-१-१२६) ६८९ || ९५५ किमः क्षेपे (५-४-७०) ६२४ १०३३ कवं चोष्णे (६-३-१०७) ६४९ || १८४२ किमः सङ्खयापरि० (५-२-४१) ८६५ १४४ कस्कादिषु च (८-३-४८) ९१ | १९७३ किमश्च (५-३-२५)८९७ २०२७ कस्य व दः (५-३-७२)९१०। १८४१ किमिदंभ्यां वो घः (५-२-४०) ८६५ १२२७ कस्येत् (४-२-२५) ७१५ |२००४ किमेतिङव्ययघा० (५-४-११) ९०४ १९१८ काण्डाण्डादीर० (५-२-१११) ८८३ | १९५९ किमोऽत् (५-३-१२) ८९४ ४८१ काण्डान्तात्क्षेत्रे (४-१-२३) ३६२ | १६०३ किसरादिभ्यः ष्टन् (४-४-५३) ८०२ १४३ कानात्रेडिते (८-३-१२) ९० | ७६१ कुगतिप्रादयः (२-२-१८) ५२५ १०३० का पथ्यक्षयोः (६-३-१०४) ६४८ | २०४३ कुटीशमीशुण्डा० (५-३-८८) ९१६ १३१९ कापिझ्याः घ्फक् (४-२-९९) ७४२ | १९५४ कु तिहोः (७-२-१०४)८९३ ५३४ कारके (१-४-२३) ४०० | २०४४ कुत्वा डुपच् (५-३ ८९) ९१७ ९६८ कारनाम्नि च प्राचां०(६३-१०)६२८ | ७३२ कुत्सितानि कुत्सनैः (२-१५३) ५१२ १०७० कारस्करो वृक्षः (६-१-१५६) ६६१ | २०२९ कुत्सिते (५-३-७४)९१२ । १००७ कारे सत्यागदस्य (६-३-७०) ६४१ || १४२ कुप्वोकxपैौ च (.-३-३७)९० ९० ४८९ ८४४ ८९७