पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

९६८ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् पार्श्वम् १२६७ घञः सास्यां क्रि० (४-२.५८) ७२५ | ४१७ चैौ (६-३-१३८)२८० २०३४ घनिलचौ च (५-३-७९ ) ९१३ |२१२० च्वौ च (७-४-२६)९४० ९८५ घरूपकल्पप्चेलड्०(६-३-४३) ६३४ | छ २४५ घेर्डिति (७-३-१११) १५२ ||१४८९ छगलिनो ढिनुक् (४-३-१०९) ७७८

            ङ                  १२३० छ च (४-२-२८) ७१५

१३४ ङमो ह्रस्वादचि० (८-३-३२) ८५ || १६१२ छत्रादिभ्यो णः (४-४-६२)८०४ २४६ ङसिङसोश्च (६-१-११०) १५३ || १६७५ छदिरुपधिबलेर्डञ् (५-१-१३) ८१७ २१६ ङसिडयोः स्मा० (७ १-१५) १२९ | १८८९ छन्दसि परिपन्थि०(५-२-८९)८७५ ४३ ङिञ्च (१-१-५३) ३१ | १६४५ छन्दसो निर्मिते (४-४-९३) ८११ २९६ ङिति ह्रस्वश्व (१-४-६) १९३ || १४५० छन्दसो यदणौ (४-३-७१) ७७० ३८२ ङेप्रथमयोरम् (७-१-२८) २६१ ||१५०९ छन्दोगौक्थिक० (४-३-१२९) ७८३ २७० ङेरान्नद्यान्नीभ्यः (७-३-११६) १६६ | १२७८ छन्दोब्राह्मणानि च०(४-२-६६)७३१ २०४ ङेयैः (७-१-१३) १२२ || ८२५ छाया बाहुल्ये (२-४-२२) ५५० १३० ङ्णोः कुकटुक्शरि (८-३-२८) ८३ || १४६ छे च (६-१-७३)९१ १००१ ङयापोः संज्ञाछन्द०(६-३-६३) ६३९ || १७२९ छेदादिभ्यो नित्यम् (५-१-६४) ८३४ ज १८२ ङयाप्प्रातपादकात् (४-१-१) ११२ ३१२ जश्शसोः शिः (७-१-२०) २०८

११३४ चटकाया ऐरक् (४-१-१२८) ६९० | ४२८ जक्षित्यादयः षट् (६-१-६) २८९ ३३१ चतुरनडुहोरामुदात्तः(७-१-९८)२२५ | १४३२ जङ्गलधेनुवलजा० (७-३-२५) ७६३ ६३१ चतुर्थी चाशिष्यायु०(२-३-७३)४५८| १३४८ जनपदतदवध्योश्च (४-२-१२४)७४९ ६९८ चतुर्थी तदर्थार्थब०(२-१-३६) ४९३ || ११८६ जनपदशब्दा० (४-१-१६८) ७०१ ५७० चतुर्थी सम्प्रदाने (२-३-१३) ४२ जनपदिनां जन० (४-३-१००) ७७६ ७५३ चतुष्पादो गर्भिण्या (२-१-७१) ५२१ | १२९३ जनपदे लुप् (४-२-८१) ७३५ ११४१ चतुष्पाद्रयो ढञ् (४-१-१३५) ६९१ | ५९३ जनिकर्तुः प्रकृतिः (१-४-३०) ४३८ १०१४ चरणे ब्रह्मचारिणि (६-३-८६) ६४४ || १५४४ जम्ब्वा वा (४-३-१६५), ७९० १२५५ चरणेभ्यो धर्मवत् (४-२-४६) ७२३ || ८६४ जम्भा सुहरित० (५-४-१२५) ५७९ १५५६ चरति (४-४-८) ७९४ || २२७ जराया जरसन्य०(७-२-१०१) १४१ १६७७ चर्मणोऽञ् (५-१-१५)८१८। २१४ जसः शी (७-१-१७) १२८ २० चादयोऽसत्त्वे (१-४-५७) २१ || २४१ जसि च (७-३-१०९) १५१ ९०१ चार्थे द्वन्द्वः (२-२-२९) ५९१ | १५३१ जातरूपेभ्यः प० (४-३-३५३) ७८७ १०४७ चितेः कपि (६-३-१२७) ६५४ | २०३७ जातिनाम्रः कन् (५-३-८१) ९१५ १७५५ चित्तवति नित्यम् (५-१-८९) ८४० | ९१० जातिरप्राणिनाम् (२-४-६) ५९६ १८९ चुटू (१-३-७) ११६ | ५१८ जातेरस्त्रीविषयाद० (४-१-६३)३८८ १५७३ चूर्णादिनिः (४-४-२३) ७९७ | ८४२ जातेश्च (६-३-४१)५६८ ३७८ चोः कुः (८-२-३०) २५७ | २०८१ जात्यन्ताच्छ बन्धुनि (५-४-९) ९२९