पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

८१७ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् ९६९ ८१७जात्याख्यायामे० (१-२-५८) ५४७ | ११७० ठस्येकः (७-३-५०) ६९७ ५०० जानपदकुण्ड० (४-१-४२) ३७३ | २०३५ ठाजादावूर्ध्वं द्विती० (५-३-८३)९१३ ८७२ जायाया निङ् (५-४-१३४) ५८१ ड ६१७ जासिनिप्रहण० (२-३-५६) ४४९ || १३१ डः सि धुट् (८-३-२९) ८४ १४४१ जिह्वामूलाङ्गुलेश्छः (४-३-६२) ७६८ || २५९ डति च (१-१-२५) १५९ १०९० जीवति तु वंश्ये० (४-१-१६३) ६७४ || ४६१ डाबुभाभ्यामन्य० (४-१-१३) ३४३ २०५४ जीविकार्थे चापण्ये (५-३-९९) ९२० ढ ७८० जीविकोपनिषदा० (१-४-७९) ५२९ | ११३९ ढकि लोपः (४-१-१३३) ६९१ १४०९ जे प्रोष्ठपदानाम् (७-३-१८) ७६२ | ११२२ ढक्च मण्डूकात् (४-१-११९) ६८७ ६१२ ज्ञोऽविदर्थस्य करणे (२-३-५१) ४४७ | ११४२ ढे लोपोऽकद्वाः (६-४-१४७) ६९१ २०११ ज्य च (५-३-६१) ९०६ | १७४ ढ्रलोपे पूर्वस्य० (६-३-१११) १०६ २०१२ ज्यादादीयसः (६-४-१६०) ९०६ ण १०२१ ज्योतिरायुषः स्तो० (८-३-८३) ६४६ | १२७६ ण्यक्षत्रियार्षजितो०(२-४-५८) ७२९ १०१३ ज्योतिर्जनपद० (६-३-८५) ६४४ त १९२१ ज्योत्स्रातमिस्रा० (५-२-११४)८८४|१४५३ तत आगतः (४-३-७४) ७७१

             झ                 ६८४ तत्पुरुषः (२-१-२२)४८७

६८२ झयः (५-४-१११) ४८६ || ७४५ तत्पुरुषः समाना० (१-२-४२)५१७ १८९८ झयः (८-२-१०) ८७७ | ७८६ तत्पुरुषस्याङ्गुलेः० (५-४-८६) ५३४ ११९ झयो होऽन्यतरस्याम्(८-४-६२) ७९ | ९७२ तत्पुरुषे कृति० (६-३-१४) ६२९ ७१ झरो झरि सवर्णे (८-४-६५) ५० | ८२२ तत्पुरुषोऽनञ्कर्म०(२-४-१९) ५५० ८४ झलां जशोऽन्ते (८-२-३९) ६१ | २०८९ तत्प्रकृतवचनमयट् (५-४-२१)९३१ ५२ झलां जश्झशि (८-४-५३) ४० | १५७८ तत्प्रत्यनुपूर्व० (४-४-२८)७९७

          ञ               ११३० तत्प्रत्ययस्य च (७-३-२९) ६८८

१५३३ ञितश्च तत्प्र० (४-३-१५५) ७८८ || ७२३ तत्र (२-१-४६) ५०७ २०७२ ञ्यादयस्तद्राजाः (५-३-११९) ९२५ | १८६३ तत्र कुशलः पथः (५-२-६३) ८७०

           ट               १७६० तत्र च दीयते० (५-१-९६) ८४२

टाडसिडसामिना० (७-१-१२) १२१ | १३९३ तत्र जातः (४-३-२५) ७५८ ४५८ टाबृचि (४-१-९) ३४२ | १७७९ तत्र तस्येव (५-१-११६) ८४६ ४७० टिड्ढाणञ्द्वयस०(४-१-१५) ३५४ | ८४६ तत्र तेनदमिति स०(२-२-२७)५७० ३१६ टेः (६-४-१४३) २०९ | १६२० तत्र नियुक्तः (४-४-६९) ८०५ १७८६ टे: (६-४-१५५) ८४८ || १४२८ तत्र भवः (४-३-५३) ७६६

           ठ          १७०९ तत्र विदित इति च (५-१-४३)८२८

१३०३ ठक्छौ च (४-२-८४) ७३७ | १६५० तत्र साधुः (४-४-९८) ८११ १४५४ ठगायस्थानेभ्यः (४-३-७५) ७७१ | १२१५ तत्रोदृतममत्रेभ्यः (४-२-१४) ७११ १२४९ ठञ्कवचिनश्च (४-२-४१) ७२१ | ७८१ तत्रोपपदं सप्तमी० (३-१-९२)५३०