पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

९७२ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् पार्श्वम् २०७४ दण्डव्यवसर्गयोश्च (५-४-२) ९२६ || ६११ दूरान्तिकार्थैः षष्ठय० (२-३३४)४४७ १७३१ दण्डादिभ्यः (५-१-६६) ८३५ | १०१७ दृग्दृशवतुषु (६-३-८९) ६४५ १२१९ दध्नष्ठक् (४-२-१८) ७१२ | १४३३ दृतिकुक्षिकलशिव० (४-३-५६) ७६७ १९१३ दन्त उन्नत उरच् (५-२-१०६) ८८२ | १२०८ दृष्टं साम (४-२ ७)७१० १९२० दन्तशिखात्संज्ञा०(५-२-११३)८८४ | १४२२ देयमृणे (४-३-४७) ७६५ ३४५ दश्च (७-२-१०९) २३३ || २१२६ देये त्रा च (५-४-५५)९४२ ११४५ दाण्डिनायनहा० (६-४-१७४) ६९२ | ९२२ देवताद्वन्द्वे च (६-३-२६) ६०३ ३२५ दादेर्धातोर्घः (८ २ ३२) २२१ | १२३९ देवताद्वन्द्वे च (७-३ २१) ७१७ १९६७ दानीं च (५-३ १८) ८९५ |२०९२ देवतान्तात्तादथ्यें० (५-४ २४) ९३२ २०६९ दामन्यादित्रि० (५-३-११६) ९२४ | २०५५ देवपथादिभ्यश्च (५-३ १००) ९२० ४८६ दामहायनान्ताच्च (४-१-२७) ३६५ || २१२७ देवमनुष्यपुरुषपुरु०(५-४-५६) ९४२ १९७४ दिक्छब्देभ्यः सप्त० (५-३-२७)८९७ | २०९५ देवात्तल् (५-४-२७) ९३३ १३७६ दिक्पूर्वपदाठ्ठश्च (४-३-६) ७५४ || |१४३९ देविकाशिंशपादित्य०(७-३-१) ७६८ १३२८ दिक्पूर्वपदादसं० (४-२. १०७) ७४४ | १९१२ देशे लुबिलचौ च (५-२.१०५)८८१ ५१५ दिक्पूर्वपदान्डीप् (४-१-६०) ३८७ | १२०१ दैवयज्ञिशौचिवृक्ष०(४-१.८१) ७०७ ७२७ दिक्सङ्खये संज्ञायाम्(२-१-५०)५०९ || १२३५ द्यावापृथिवीशुना० (४-२-३२) ७१७ १४२९ दिगादिभ्यो यत् (४-३-५४) ७६६ | १९१५ द्युद्रुभ्यां म: (५-२-१०८) ८८२ ८४५ दिङ्नामान्यन्तराले (२-२-२६)५७० १३२१ द्युप्रागपागुदक्प्र०(४-२-१०१) ७४२ १०७७ दित्यदित्यादित्य० (४-१-८५) ६६४ |२०५९ द्रव्यं च भव्ये (५.३.१०४) ९२१ ३३७ दिव उत् (६-१-१३१) २२९ | ११०५ द्रोणपर्वतजीव० (४-१-१०३) ६८२ ३३६ दिव औत् (७-१-८४) २२८ । १५३९ द्रोश्च (४-३-१६१)७८९ ५६२ दिवः कर्म च (१-४-४३) ४२२ |२१५० द्वन्द्वं रहस्यमयी० (८-१-१५) ९५४ ९२७ दिवसश्च पृथिव्याम् (६-३-३०) ६०५ | १७९८ द्वन्द्वमनोज्ञादिभ्यश्च(५-१-१३३)८५३ ६१९ दिवस्तदर्थस्य (२-३-५८) ४५० | ९०६ द्वन्द्वश्च प्राणितूर्यसे० (२-४-२) ५९४ ९२६ दिवो द्यावा (६-३-२९ ) ६०५ | ९३० द्वन्द्वाच्चुदषहा० (५-४-१०६) ६०६ १३९९ दिशोऽमद्राणाम् (७-३-१३) ७६० | १२०७ द्वन्द्वाच्छः (४-२-६)७१० ३३ दीर्घे च (१-४-१२) २६ | १५०५ द्वन्द्वादुन्वैरमैथु० (४-३ १२५) ७८१ १२४१ दीर्घञ्च वरुणस्य (७-३-२३) ७१८ ९०३ द्वन्द्वे घि (२-२-३२) ५९३ २३९ दीर्घज्जसि च (६-१-१०५) १४९ २२४ द्वन्द्वे च (१-१-३१) १३८ १४८ दीर्घात् (६-१-७५) ९२ | १९७४ द्वन्द्वोपतापगर्ह्या०(५-२.१२८) ८८८ ५८ दीर्घदाचार्याणाम् (८-४-५२) ४३ ||१३८६ द्वारादीनां च (७-३-४) ७५६ २१३५ दुःखात्प्रातिलोम्ये (५-४-६४) ९४५ | ७३१ द्विगुरेकवचनम् (२-४-१) ५११ ११६५ दुष्कुलाड्ढक् (४-१-१४२) ६९७ || ६८५ द्विगुश्च (२-१-२३)४८७ ९५ दूराद्भूते च (८-२-८४) ६८ | ४७९ द्विगोः (४-१.२१) ३६१ ६०५ दूरान्तिकार्थेभ्यो० (२-३-३५) ४४४|१७२० द्विगोः ष्ठंश्च (५-१-५४) ८३१ ७१० ७८९ ७१०