पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८० कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् १७४६ द्विगोर्यप् (५-१-८२) ८३८ | १९३८ धर्मशीलवर्णान्ताच्च(५-२-१३२)८८९ द्विगोर्लगनपत्ये (४-१-८८) ६६७ ८६३ धर्मादनिच्केवलात्(५-४-१२४)५७८ १७५० द्विगोर्वा (५-१-८६) ८३८ | ६४ धातोस्तन्निमित्तस्यैव(६-१.८०) ४६ ७१४ द्वितीयतृतीयचतुर्थ० (२-२-३) ५०४ | १८०२ धान्यानां भवने क्षे० (५-२-१) ८५४ ३५१ द्वितीयाटौस्स्वेनः (२-४-३४) २३६ | ५७३ धारेरुत्तमर्णः (१-४-३५)४२७ ३९० द्वितीयायां च (७-२-८७) २६६ | १६२८ धुरो यड्ढञौ (४-४-७७ ) ८०७ ६८६ द्वितीया श्रितातीत०(२-१-२४) ४८७ | १३५१ धूमादिभ्यश्च (४-२ १२७) ७४९ १०११ द्वितीये चानुपाख्ये (६-३-८०) ६४३ | ५८६ ध्रुवमपायेऽपादानम्(१-४-२४)४३५ २०८६ द्वित्रिचतुभ्यैः सुच (५-४.१८) ९३० || ७१९ ध्वाङ्क्षेण क्षेपे (२-१-४२) ५०६ १७०१ द्वित्रिपूर्वादण्च (५-१ ३६) ८२५ न १६९५ द्वित्रिपूर्वान्निष्कात् (५-१-३०) ८२४ | ८३५ न कपि (७-४-१४) ५५९ ८५४ द्वित्रिभ्यां ष मूर्ध्नः (५-४ ११५) ५७५ | ८३८ न कोपधायाः (६-३-३७) ५६५ १८४४ द्वित्रिभ्यां तयस्याय०(५-२-४३)८६५ || ५१२ न क्रोडादिबह्वचः (४-१-५६) ३८६ ८०४ द्वित्रिभ्यामञ्जलेः (५-४-१०२) ५४० १०२४ नक्षत्राद्वा (८-३-१००)६४७ १९९१ द्वित्र्योश्च धमुञ् (५-३-४५) ९०१ | ६४२ नक्षत्रे च लुपि (२-३-४५) ४६४ ८६७ द्विदण्ड्यादिभ्यश्च (५-४-१२८) ५८० | १२०४ नक्षत्रेण युक्तः कालः (४-२-३) ७०८ २००५ द्विवचनविभज्यो० (५-३-५७) ९०४ || १४१२ नक्षत्रेभ्या बहुलम् (४-३-३७) ७६३ ९५२ द्विस्तावा त्रिस्तावा०(५-४-८४) ६२२ | ५१४ नखमुखात्संज्ञायाम् (४-१-५८) ३८६ १५७ द्विस्त्रिश्चतुरिति कृ०(८-३-४३) ९६ १३५२ नगरात्कुत्सनप्रा०(४-२ १२८) ७४९ १३८० द्वीपादनुसमुद्रं यञ् (४-३-१०) ७५५ | ११४९ न गोपवनादिभ्यः (२-४ ६७) ६९३ १८५४ द्वेस्तीयः (५-२-५४) ८६८ || ७६० नगोऽप्राणिध्वन्य० (६-३-७७) ५२४ १२१३ द्वैपवैयाघ्रादञ् (४-२-१२) ७११ || ३५२ न डिसम्बुध्द्योः (८-२-८) २३७ ११२४ व्द्यचः (४-१-१२१)६८७। ४०८ न चववाहैवयुक्ते (८-१-२४) २७५ १४५१ द्यजृद्राह्मणर्क्प्रथमा०(४-३-७२)७७० | ७५६ नञ् (२-२६)५२२ ११८८ द्यञ्मगधकलिङ्ग०(४-१-१७०) ७०२ | १४६० नञः शुचीश्वरक्षेत्र० (७-३-३०) ७७२ ९४१ द्यन्तरुपसर्गेभ्योऽप०(६-३.९७)६१६ | ९५६ नञस्तत्पुरुषात् (५-४-७१) ६२४ ८०८ द्यष्टनःसङ्खयायाम०(६-३-४७)५४३ || ८६१ नञ्दुसुभ्यो हलि०(५-४-१२१)५७७ १८६ द्येकयोर्द्धिवचनैक० (१-४-२२) ११४ | १३०७ नडशादाङ्ङ्वलच् (४-२.८८) ७३८

            ध            ११०१ नडादिभ्यः फक् (४१-९९) ६८१

१६३६ धनगणं लब्धा (४-४-८४) ८०९ || १३१० नडादीनां कुक्च (४-२.९१) ७३९ १८६५ धनहिरण्यात्कामे (५-२ ६५) ८७०।३०० न तिसृचतसृ (६-४-४) १९५ ८७० धनुषश्च (५-४-१३२ ) ५८० | १८३२ नते नासिकायाः सं० (५-२-३१)८६२ १३४५६ धन्वयोपधाद्गुङ (४-२-१२१) ७४८ | १०८६ न तौल्वलिभ्यः (२-४-६१)६७० १५९१ धर्मं चरति (४-४-४१) ८०१ || १५१० न दण्डमाणवान्ते०(४-३-१३०)७८३ १६४४ धर्मपथ्यर्थन्याया० (४-४-९२) ८१० | ९१८ न दधिपय आदीनि (२-४-१४) ६०१ ६८७ || ९७३ ४२७