पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

९७४ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् पार्श्वम् ६८१ नदीपौर्णमास्याग्र०(५-४-११०)४८५ || २४ न वेति विभाषा (१-१-४४) २२ ६७४ नदीभिश्च (२-१-२०) ४८२ | ४३१ नशेर्वा (८-२-६३)२९१ ९८६ नद्याः शेषस्यान्य० (६-३-४४) ६३५ १३२ नश्व (८-३-३०)८४ १३१७ नद्यादिभ्यो ढक् (४-२-९७) ७४२ || १२३ नश्वापदान्तस्य झलि (८३२४) ८१ १३०४ नद्यां मतुप् (४-२-८५) ७३८ || १४० नश्छव्यप्रशान् (८-३-७)८९ ८३३ नद्यृतश्च (५-४-१५३) ५५१ ३०८ न षट्स्वस्रादिभ्यः (४-१-१०) २०५ १३३४ न द्यचः प्राच्य० (४-२-११३) ७४६ || ३५५ न संयोगाद्वमन्तात् (६-४-१३७)२४१ १७८३ न नञ्पूर्वात्तत्पु० (५-१-१२१) ८४७ || ७९३ न सङ्खयादेः समा०(५-४-८९) ५३७ ७०४ न निर्धारणे (२-२.१०) ४९६ | ८९३ न संज्ञायाम् (५-४-१५५) ५८६ ५१ न पदान्तद्विर्वचन०(१-१-५८) ३८ | ३६३ न सम्प्रसारणे० (६-१-३७) २४७ ११४ न पदान्ताट्टोरनाम् (८-४-४२) ७६ |२०७७ न सामिवचने (५-४-५) ९२७ १२९ नपरे नः (८-३-२७)८३। ६७९ नस्तद्धिते (६-४-१४४) ४८५ ९३५ नपुंसकमनपुंसकेनै०(१-२-६९) ६०९ || १०३७ नहिवृतिवृषिव्य० (६-३-११६) ६५१ ३१४ नपुंसकस्य झलचः (७-१-७२) २०८ | ४४० नहो धः (८-२-३४) ३०४ ३१० नपुंसकाच्च (७-१-१९) २०८ || १३ नाज्झलौ (१-१-१०) १६ ६८० नपुंसकादन्यतर०(५-४-१०९) ४८५ | ४२४ नाश्चेः पूजायाम् (६-४-३०) २८५ ९५४ न पूजनात् (५-४-६९ ) ६२३ | ८९६ नाडीतन्त्र्योः स्वाङ्गे(५-४-१५९)५८७ ११९७ न प्राच्यभर्गादि०(४-१-१७८) ७०५ | १६८५ नातः परस्य (७-३-२७) ८२१ २२२ न बहुव्रीहौ (१-१-२९) १३६ | १६५ नादिचि (६-१-१०४) १०० १६२९ न भकुर्छुराम् (८-२ ७९) ५५ नादिन्याक्रोशे पुत्र०(८-४-४८) ४२ २७३ न भूसुधियोः (६-४-८५) १७० | १८५० नान्तादसङ्खयादेर्मट्(५-४९)८६७ ७५९ नभ्राण्नपान्नवेदा० (६-३-७५) ५२४ || ४२७ नाभ्यस्ताच्छतुः (७-१-७८) २८९ ५८३ नमःस्वस्तिस्वाहा०(२-३.१६) ४३२ | ४१३ नामन्त्रिते समाना०(८-१-७३)२७८ ११५७ न मपूर्वोऽपत्येऽव०(६-४-१७०)६९५ | २०९ नामि (६-४-३) १२५ १५४ नमस्पुरसोर्गत्योः (८-३-४०) ९४ || ८२ नाम्रेडितस्यान्य० (६-१-९९) ६० ४३९ न मु ने (८-२-३) ३०२ | ८०१ नावो द्विगोः (५-४-९९) ५३९ ४६४ न यासयोः (७-३-४५) ३४६ | ६५७ नाव्ययीभावादतो० (२-४:८३) ४७२ १०९८ न य्वाभ्यां पदान्ता०(७-३-३) ६८० | ५११ नासिकोदरोष्ठज० (४-१-५५) ३८४ १०४८ नरे संज्ञायाम् (६-३-१२९) ६५४ || १६२४ निकटे वसति (४-४-७३) ८०६ २६३ न लुमताङ्गस्य (१-१-६३) १६० | १५२४ नित्यं वृद्धशरादि०(४-३-१४४)७८६ ६२७ न लोकाव्ययनिष्ठा०(२-३-६९) ४५५ | १८५७ निलयं शतादिमासा०(५-२-५७)८६८ २३६ नलोपः प्रातिपदिका०(८-२-७) १४६ | ४८७ निलयं संज्ञाछन्दसोः (४-१-२९)३६५ ३५३ नलोपः सुप्स्वरसंज्ञा०(८-२-२) २३९ || ४९२ नित्यं सपत्न्यादिषु (४-१-३५)*३६८ ७५७ नलोपो नञः (६-३-७३) ५२२ || १५९ नित्यं समासेऽनु० (८-३-४५) ९८ १९० न विभक्तौ तुस्माः (१-३-४) ११६ | ७७८ नित्यं हस्ते पाणावु०(१-४-७७)५२८ ८० ८ ८४ ८९