पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिकाः । ८९ पार्श्वम् | सूत्रम् पार्श्वम् ७११ नित्यं क्रीडाजीविक०(२-२-१७)५०१ | १६९९ पणपादमाषशताद्यत्(५-१-३४)८२५ ८६२ नित्यमसिच्प्रजा० (५-४-१२२)५७८ || २५७ पतिः समास एव (१-४-८) १५८ २१४० नित्यवीप्सयोः (८-१-४) ९४६ | १७९३ पत्यन्तपुरोहिता०(५-१-१२८)८५१ १०३ निपात एकाजनाङ् (१-१-१४) ७२ | ४९० पत्युर्नो यज्ञसंयोगे (४-१-३३) ३६७ १५६९ निर्वृत्तेऽक्षद्यूतादिभ्यः(४-४-१९)७९६ | १५०२ पत्रपूर्वादञ् (४-३-१२२) ७८१ १३८४ निशाप्रदोषाभ्यां च (४-३-१४) ७५५ || १५०३ पत्राध्वर्युपरिषदश्च (४-३-१२३)७८१ २१३३ निष्कुलान्निष्कोषणे (५-४-६२) ९४४ | १४०२ पथः पन्थ च (४-३-२९) ७६० ८९९ निष्ठा (२-२-३६) ५८९ | १७३९ पथः घ्कन् (५-१-७५) ८३६ ८९७ निष्प्रवाणिश्च (५-४-१६०) ५८८ | ३६५ पथिमथ्यूभुक्षामात् (७-१-८५) २४८ ६ नीचैरनुदात्तः (१-२-३०) ८ | ९५७ पथेो विभाषा (५-४-७२) ६२४ २०३२ नीतौ च तद्युक्तात् (५-३-७७) ९१२ | १६५६ पथ्यतिथिवसति०(४-४-१०४) ८१२ ४३४ नुम्विसर्जनीयश० (८-३-५८) २९४ || १६३९ पदमस्मिन्दृश्यम् (४-४-८७) ८०९ २८३ नृ च (६-४-६) १७९ || १०५७ पदव्यवायेऽपि (८-४-३८) ६५८ १४१ नृन्पे (८-३-१०)८९। ४०१ पदस्य (८-१-१६)२७३ ३४९ नेदमदसोरकोः (७-१-११) २३४ || ४०२ पदात् (८-१-१७) २७३ १२४० नेन्द्रस्य परस्य (७-३-२२) ७१८ १९८ पदान्तस्य (८-४-३७)१२० ९७७ नेन्सिद्धबन्धादिषु च(६-३-१९)६३० | १५६१ पदान्तस्यान्यतरस्याम्(७-३-९)७९५ ३०३ नेयडुवड्स्थानावस्री (१-४-४) २०१ || १४९ पदान्ताद्वा (६-१-७६) ९२ १८३३ नेर्बिडज्बिरीसचौ (५-२-३२) ८६२ || १५८९ पदोत्तरपदं गृह्णाति (४-४-३९)८०० ३७० नोपधायाः (६-४-७) २५१ | २२८ पद्दनोमास्ह्यन्निशस०(६-१-६३) १४३ १५५५ नौ ह्यचष्ठन् (४-४-७) ७९३ | ९९१ पद्यत्यतदर्थे (६-३-५३) ६३६ १६४३ नौवयोधर्मविषमूल०(४-४-९१)८१० | १७४० पन्थो ण नित्यम् (५-१-७६) ८३७ १५४३ न्यग्रोधस्य च केवल०(७-३-५) ७९० || २८. परः संनिकर्षः सं०(१-४-१०९) २५

         प          ८१२ परवलिङ्गं द्वन्द्वत० (२-४-२६) ५४५

१८२६ पक्षातिः (५-२-२५) ८६० | १८१ परश्च (३-१-२)११२ १५८५ पक्षिमत्स्यमृगान्ह०(४-४-३५)७९९ | १६०८ परश्वधाट्टश्च (४-४-५८) ८०३ १७२५ पङ्क्तिविंशतित्रिंशच०(५-१-५९)८३३ | ९६५ परस्य च (६-३-८) ६२७ ५२३ पङ्गोश्च (४-१-६८) ३९२ || ५८९ पराजेरसोढः (१-४-२६) ४३५ १७२६ पञ्चद्दशतौ वर्गे वा (५-१-६०)८३३ || १३७५ परावराधमोत्तमपूर्वाच्च(४-३-५)७५४ ६९९ पञ्चमी भयेन (२-१-३७) ४९४ || ५८० परिक्रयणे सम्प्रदा०(१-४-४४)४३० ६३९ पञ्चमी विभक्ते (२-३-४२) ४६३ || १६७९ परिखाया ढञ् (५-१-१७) ८१९ ५९८ पञ्चम्यपाङ्परिभिः (२-३-१०)४४१ ||१५८६ परिपन्थं च तिष्ठति(४-४-३६)८०० ३९७ पञ्चम्या अत् (७-१-३२) २६८ || १६८३ परिमाणान्तस्या० (७-३-१७) ८२०

९५९ पञ्चम्याः स्तोकादिभ्यः(६-३-२)६२५ | १५७९ परिमुखं च (४-४-२९)७९८ १९५३ पञ्चम्यास्तसिल् (५-३-७) ८९२ | १२११ परिवृतो रथः (४-२-१० ) ७१०